________________
४८
[ पंडवहं अण्णायवासु
(१५) कह कह वि गाहु मेल्लावियउ' सो विड-भडेण बोल्लावियउ " गंधव्व जाहि किं जुज्झिएण पई विकम-वीर-बलुज्झिएण हउं कीयउ सव्व-कला-कुसलु अण्णु वि णव-णाय सहास-बलु किर भीमहो हत्थे महु मरणु किउ तासु जि वसुमइ-अवहरणु" तो भणइ विओयरु “ सो जि हउं जो हंणिसु सहुं तरं भाइ-सउं तव-तणउ कंकु मत्थाण-यरु णट्टावउ णरु गंडीव-धरु जम-जेटु तुरंगम-कम्म-कसु जोवइ सहएउ गु-गंवरसु दोवइ सयलिंधि पाव धरहि तुहु कीयउ महु भीमहु मरहि " ॥घत्ता। तं णिसुणिवि वयणु हकारिउ पंडुहि णंदणु
अक्खाडइ थिएण चाणूरे जिंव जणद्दणु ॥
तो भिडिय परोप्परु रण-कुसल बिण्णि वि णव-णाय सहास-बल १. मेलावियउ । २. जे । ३ हउ । ४ सउतरू । ५. सउ । ६. ककु । ७ ग।
कथं कथमपि ग्राहो मोचितः स विटभटेनाहूतः " गान्धर्व, याहि किं युद्धेन त्वया विक्रमवीर्यबलोज्झितेन अहं कीचकः सर्वकलाकुशलोऽन्यदपि नवनागसहस्रबलः किल भीमस्य हस्तेन मम मरणं कृतं तस्यैव वसुमत्यपहरणं" ततः भणति वृकोदरः " स एवाहं यः हनिष्यामि सह त्वया भ्रातृशतं तपस्तनयः कङ्कः आस्थान-चरो नर्तको नरो गाण्डीवधरः यमज्येष्ठस्तुरङ्गमकर्मकृशः पश्यति सहदेवो गोगव्यरसं द्रौपदी सैरन्ध्रीं पाप धरसि त्वं कीचक मद् भीमान्ट्रियसे " ॥त्ता।। तन्निश्रुत्य वचनमाहूतः पाण्डोनंदनः अक्षवाटे स्थितेन चाणूरेण यथा जनार्दनः ॥
(१६) ततः मीलितौ परस्परं रणकुशलौ द्वौ अपि नवनागसहस्रबलौ