________________
चउमुटु सयंभु ]
४७ लइ भामिणि जण मण-भामिणिहि मह एवि-पट्ट महु कामिणिहि ॥घत्ता॥ अक्खमि केत्तडउ लइ सच्चु देमि जं मग्गहि
कोमल-बाहुएहिं छुडु एक मि सई आलिंगहि " ॥ १३० पडिवण्णु सव्वु जं दोवइए दु-व्वार-जार-मारण-मइए " आविज्जइ नच्चण-साल तुहु तं माणहु बिण्णि वि सुरय-सुहु" गय तेत्थहो कहिउ विओयरहो “विड णिवडिउ दिद्वी-गोयरहो" भीमेण वि तं पडिवण्णु रणु अ.हिम-यरु ताम गउ अत्थवणु सेणा-वइ लेवि पसाहणउ संकेय-भवणु गउ अप्पणउ १३५ जहिं भीम सेणु थिउ पइसरिवि' जहि सीहुःकुरंगहो कमु करिवि तहिं घंघु विसत्थु पइट्ट विडु ण उ जाणइ मंडिउ मरण-पिड रायाणुएण चिहुरहिं धरिउ णं काले पढम कवल भरिउ ॥घत्ता॥ चिंतिउ कीयएण "लई हउं गंधव्वें मारिउ । __ण उ सइलिंधि-करु एहु काले हत्थु पसारिउ" ॥ १४०
१. मई । २. पइसरवि । ३. करेवि । लाहि भामिनि जनमनोभ्रामिणीनां महादेवीपट्ट मम कामिनीनां ॥त्ता॥ आख्यामि कियत् लाहि सत्यं ददामि यन्मार्गयसि कोमलबाहुभ्यां शीघ्रं एकशोऽपि स्वयमालिंग ॥
(१४) प्रतिपन्नं सर्वं यद् द्रौपद्या दुरिजारमारणमन्या " आयायाः नृत्यशालां त्वं तन्मानयावी द्वावपि सुरतसुखं ' गता तस्मात् कथितं वृकोदराय “ विटो निपंतितो दृष्टिगीचरं" भीमेनापि तत् प्रतिपन्न रणं अहिमकरस्तावद्दतीऽस्त सेनापतिः लात्वा प्रसाधन सतभवनं गतः आत्मनः यत्र भीमसेनः स्थितः प्रविश्य यथों सिंहः कुँरङ्गीय क्रम कृत्वा तत्र गृहे विश्वस्तः प्रविष्टो विटो न तु जानाति आरब्धं मरणपेंटकं राजानुजेन चिकुरैधृतो यथा कॉलिन प्रथमः कवली भृतः ॥घता।। चिंतितं कीचकेन " लात्वा अहं गान्धर्वेण मारितः
न तु सैरन्ध्रीकरः एषः कालेन हस्तः प्रसारितः ॥ .