________________
[पंडवहं अण्णायवासु जहिं तुंगिहें को वि ण संचरई तहि कल्लई कीयउ महु मरई" तं णिसुणि' पुलउ उभिण्ण भुय गय णिय-थणि हेलणु दुमय-सुथ थिउ ताम भीमु परियलिय णिसि अरुणेणालंकिय पुव्व-दिसिं ॥ उत्ता ॥ ‘कल्लई दोषरहे जं कङ्कित केस कलावउ सो मउ किं णे मउ ' णं दिण-मणि आउ विहावउं ॥ १२०
(१३) पडिवण्णइं वासरे वियड-पय पंचालि कुमारहो पासु गय बोल्लाविय तेण मराल-गइ कुल-जाय पइ-व्वय विमल-मई " सुंदिर समुद्द-णवणीय-मुहि गंधवह केरी लीह लुहि कहि काइं न इच्छहि सु-यणुः मइं किं णस्थि हत्थि हय-साहणई किं ण विणवणाय सहास-बलु किं कमल-समाणु ण मुह-कमलु १२५ किं ण वि जवाणुः किं ण वि.सुहउ किं ण वि पहु किण वि अत्थमड लइ अट्ठवीस मणि-कंठाहं बाहत्तरि अवरह मंठाह
१. निसुणिवि । २. गई। यत्र रात्र्यां कोऽपि न संचरति तत्र कल्ये कीचको मत् म्रियते तं निश्रुत्य पुलकाः उद्भिन्नाः भूताः गता निजस्तने हेलनं द्रुप्रदसुता स्थितस्तावद्भीमः परिगलिता निशी अरुणेनालंकृता पूर्वदिशा ॥घत्ता॥ ' कल्ये द्रौपद्याः येन कृष्टः केशकलापः
स मृतः किं न मृतः । इव दिनमणिरायांतो विभावयितुम् ॥
प्रतिपन्ने वासरे विकटपदी पांचाली कुमारय पश्चि गती । आहूता तेन मरालगतिः कुलजायां पतिव्रता विमलमतिः " सौन्दर्यसमुद्रनवनीतमुखि गांधर्वाणां सम्बन्धिी लेखी मूढि कथय किं नेच्छसि सुतनी मां कि नास्ति हस्तिहथसाधनानि किं नापि नवनागसहस्रबलः किं कमलसमान न मुखकमले किं नापि युवा किं नापि सुभगः किं नापि प्रभुः किं नाप्यर्थवाम्। लाहि अष्टाविंशतिं मणिकण्ठिकानां द्वासप्ततिमपराणां बन्धानां