________________
चउमुहु सयंभु]
४५ . अहियई मासिहि प्यारहिहि अवरहिं वासर-पण्णारहिहिं तोवि दुक्ख किलेसहो छेउ'ण विवरिमरणुन जीविए सु-हल कवि"१०५ तो भणइ भीम अ-पमेय-बलु थोरंसु-जलोल्लिय-मुह कमलु “किं रुवहि मोइ लुहि लोयणइं गय-दुक्ख किलेसहो भायणइं संसार-धम्मु ण णिरिक्खियउ सुहु केत्तिउ केत्तिउ'दुक्खियउ ॥घत्ता॥ देइ दुवि वि फलई पंचालि पुराइय-रुक्खु जहिं णिय रावणिण किं सीयहिं थोडउ दुक्खु ॥
(१२) अइकंत-दिवसि" अविणीयएण परिभविय माइ जं कीयएण तं तहिं जि कालि किर णिवमि पाहुणउं कयंतहो पट्ठवमि हर ताम णरिंदहे सण्णियउ णिय-रोसु तेण अवगणियउ जइ कह विचुक्कु अज्जोणियहे मारमि रयणिहे कल्लोणियहे छुडु तेण समउ संकेउ करि पइसारहि णच्चण साल-घरि ११५
१. च्छेउ । २. सहल । ३. भणइ । ४. सुहि केतिउ केतिउ । ५.दिवसे । ६. हउ । ७. अवगणियउ। ८. कहह । ९ णच्चल । अधिकानि मासैरेकादशभिरपरस्य पञ्चदशवासरैः तदपि दुःखक्लेशस्य छेदो नापि वरं मरणं न जीविते सुफलं कदापि " तावद्भणति भीमोऽप्रमेयबलो स्थूलाश्रुजलातिमुखकमल: " किं रोदिषि मातः मृड्ढि लोचने गतदुःखक्लेशस्य भाजने संसारधर्मः न निरीक्षितः सुखं कियत् कियत् दुःखितं ॥घत्ता॥ ददाति द्वे अपि फले पाश्चालि पुराकृतवृक्षः यथा नीतं रावणेन किं सीतायै स्तोकं दुःखम् ॥
.... (१२) अतिक्रान्तदिवसेऽविनीतकेन परिभूता मातर्यत्कोचकेन तं तस्मिन्नेव काले किल निष्ठापयामि प्राघूर्णकं कृतान्ताय प्रस्थापयामि अहं तावन्नरेन्द्रासंज्ञितो निजरोषस्तेनावगणितः यदि कथमपि च्युतोऽद्यतनायां मारयामि रजन्यां कल्यतनायां . . शीघ्रं तेन समं संकेतं कृत्वा प्रवेशय नृत्यशालागृहे