________________
४४
[पंडवहं अण्णायवासु तं णिसुणिवि दुमय-राय-दुहिय पभणइ छण-छुद्ध'हीर मुहिय "महु कवणु सुह च्छइ२ कवण दिहि जहिं तुम्ह वि वट्टइ एह विहि जो सामि सालु महि-मंडलहो थिउ हरिवि लच्छि आहंडलहो ९५ सो विहि-परिणामें संचरइ घरि मच्छहो णिच्च सेव करइ जो मुद्वि पहारे दलइ गिरि जं खणु वि ण मेल्लइ सुहड-सिरि जे बगु हिडिंबु५ किम्मीरु जिउ सो हुउ विहि-वसिण महोणसिउ ॥घत्ता॥ जो बहु-लद्ध-वरु खंडव-डह-डामर-वीरु । कम्महं विहिवसिण सो जायहं मलइ सरीरु ॥ १००
(११) जमलाऽसवाल-धण वाल जहिं सइलिंधि हउं मि सुहु कवणु तहिं महि-मंडलि सयलि गविट्ठाइं केम वि खल-दइवें दिवाइं। देसे देसंतरु भमियाइं वणि बारह वरिसइं गमियाई
१. च्छणच्छुद्ध । २. सुहच्छी। ३. हरेवि । ४. घरे। ५ हिडिंब । ६. जो। ७. सरीरउ। ८. महिमंडले सयले ।
तन्निश्रुत्य द्रुपदराजदुहिता प्रभणति क्षणक्षुब्धधीरमुखी " मम किं सुखं अस्ति का धृतिर्यत्र युष्माकं वर्तते एष विधिः यः स्वामिवरो महीमंडलस्य स्थितो हृत्वा लक्ष्मीमाखंडलस्य स विधिपरिणामेन संचरति गृहे मत्स्यस्य नित्यं सेवां करोति यो मुष्टिप्रहारेण दलति गिरिं यं क्षणमपि न मुञ्चति सुभटश्रीः येन बको हिडिम्बः किर्मीरो जितः स भूतो विधिवशेन महानसिकः ॥धत्ता॥ यो बहुलब्धवरः खाण्डवदाहडामरवीरः कर्मणां विधिवशेन स जायानां मृगाति शरीरम् ॥
(११) यमलौ अश्वपाल-धनपालौ यत्र सैरन्ध्री अहमपि सुखं किं तत्र महीमंडले सकले गवेषितानि कथमपि खलदैवेन दृष्टानि देशाद् देशांतरं भ्रामितानि वने द्वादश वर्षाणि गमितानि