SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ सामुह संभु] ४३ णिय-कीलई मच्छुडु कहि मि गय हउं ते विसूसिमि उड्ढ-हय जइ पंचहं हाकु' वि होंतु पुरि तो जुप्पइ रण-भर-भरण-धुरि" एत्तडउ जाम जंपइ वयणु गउ ताम दिवायरु अथवणु पडिवपण रयणि वित्थरिउ तमु कउहंतर-कसणी करण-खमु किम्मीर-बीर-जम गोयरहो गय दोबइ पास विओयरहो ८५ णं गंग महा-णइ सायरहो णं सस-हर-पडिम दिवायरहो। एणं करिणि करिहो करडुज्झरहो' णं वल्लर-वल्लरि तरुवरहो विणएण विउज्झाविउ समुहं णं सीह-किसोयरि पंच मुहूं ॥धत्ता॥ रोवइ दुमय-सुय दरिसंति किणंकिय-हत्था __ “पइं जीवंतएण महु एही भइय अवस्था " ॥ तो भणइ विओयरु अरि-दमणु “कहि काहं साए किउ आगमणु परिभविय केण कहो तणउं दुहु पक्खालहि लोयण लुहहि मुहूं" १. एकु । २. पुरे। ३. धुरे। ४. करडज्झरहो। निजक्रीडया मंक्षु कुत्रापि गताः अहं तेन खिद्यामि दग्धहृदया यदि पंचानामेकोऽपि भवेत्पुरे तर्हि युज्यते रणभरधरणचरि" एतावद् यावद् वदति वचनं गतस्तावद् दिवाकरोऽस्तं प्रतिपन्ना रजनी विस्तृतं तमः ककुबंतरकृष्णीकरणक्षम किर्मीरवीरयमगोचरस्य गता द्रौपदी पार्श्वे वृकोदरस्य यथा गंगा सहानही सागरस्य यथा शशधर प्रतिमा दिवाकरस्य यथा करिणी करिणः द्रवत्करटस्य यथा वनवल्लरी तरुवरस्य विनयेन विबोधितः संमुखं ,यथा सिंह कृशोदर्या पंचमुखः ॥घत्ता॥ रोदिति द्रुपदसुता दर्शयन्ती किणांकितहस्ता “त्वयि जीवति, मम एषा भूताऽवस्था' ॥ ततो भणति वृकोदरोऽरिदमनः "कथय, किं मात्रा कृतमागमनं परिभूता केन कस्य सत्कं दुःखं, प्रक्षालय लोचने मृति मुखं"
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy