SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ४२ [पंडवहं अण्णायवासु. ॥घत्ता॥ सीहहो हरिणि जिहं णिय पुण्णेहिं केम वि चुक्की कंक विराड जहिं कलुणु रुवंति पदुक्की ॥ ७०. (८) तो तेण विलक्खीहूवएण अणुलग्गे जिहं जम-दूयएण चिहुरेहिं धरेवि चलणेहि हय पेक्खंतह रायहं मुच्छ गय मणि' रोसु पवट्टिउ बल्लवहो किर देइ दिट्ठ तरु-पल्लवहो "मरु मारमि मच्छु सामेहुणउं पट्टवमि कयंतहो पाहुणउ" तो तव-सुपण आयडएण विणिवारिउ चलणंगुट्ठएण ७५ ओसरिउ विओयरु सण्णियउ पुर-वर-णारिउ आदण्णियउ "घि घि दड्ड-सरीरे काई किउं कुल-जायहं जायहं मरणु थिउ जहिं पहु दुच्चरिउ समायरइ तहिं जणु सामण्णु काई करई" ॥घत्ता॥ ताम स-वेणिय पंचालि स-दुक्खउ रोवह " जइ गंधव्व पुरे तो कि मई विडु विग्गोवइ" ॥ ८० १. मणे. । २. दुच्चारिउ । ॥घत्ता॥ सिंहाद् हरिणी यथा निजपुण्यैः कथमपि मुक्ता कंको विराटो यत्र करुणं रुदती प्रढौकिता ॥ (८) ततस्तेन विलक्षीभूतकेन अनुलग्नेन यथा यमदूतकेन चिकुरै त्वा चरणैर्हता प्रेक्षमाणानां राज्ञां मूछा गता मनसि रोषः प्रवृत्तो बल्लवस्य किल ददाति दृष्टिं तरुपल्लवाय "म्रिये मारयामि मत्स्यं सश्यालकं प्रस्थापयामि कृतांताय प्राघूर्णकं" ततः तपःसुतेन आकृष्टकेन विनिवारितश्चरणांगुष्ठकेन अपसृतः वृकोदरः संज्ञितः पुरवरनार्यो व्याकुलिताः " धिग् धिग् दग्धशरीरेण किं कृतं कुलजातानां जायानां मरणं भूतम् यत्र प्रभुर्दुश्चरितं समाचरति तत्र जनः सामान्यः किमपि करोति" ॥घत्ता॥ तावत्सवेदना पांचाली सदुःखं रोदिति "यदि गांधर्वाः पुरे तर्हि किं मां विटो विगोपयति ॥
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy