________________
समुहु सयंभु] किंकरि कल कोइल-वाणियहे कमलच्छहे मच्छहो राणियहे " तो एव प्ररोष्परु संगयई पुर-वर-सीमंतर ववगयइं समि दोसइ ताम सकोडरिय जिग्गय-बहु-दल-बहुसंगरिय ३५ सग्गह स-भूव स.भुवंगमिय स-मडय स-सूल स-विहंगमिय तहि' जंबुय-निवह-भयंकरिय समसाण जमेण वि परिहरिय ढुहम दणु देह-वियारणई तर्हि णउले णिहियइं पहरणइं ॥घत्ता॥ पट्टणु पइसरिय' ज धवल घरालंकरियर
केण वि कारणेणं णं सग्ग-खंड ओयरियउ॥
जो वइयरु पुव्वालोइयउ सो दउवारियहो णिवेइयउ तेण वि जाणाविउ राणाहो तहो मच्छहो मच्छ-पहाणाहो "अच्छति बारि के वि कप्पडिय णं सग्गहो पंच इंद पडिय उज्जाल-झुलुक्लिय-खंडवहं तहिं इक्कु पुरोहिउ पंडवह
१ कहिं । २ पइसारिय । ३ उजाणाविउ । किंकरी कलकोकिलवाण्याः कमलाक्ष्याः मत्स्यस्य राश्याः " ततः एवं परस्परं संगताः पुरवरसीमान्तरं व्यपगताः शमी दृश्यते तावत्सकोटरा निर्गतबहुदलबहुफलिका सग्रहा सभूता सभुजंगा समृतका सशूला सविहंगमा तत्र जंबूकनिवहभयंकरं श्मशानं यमेनापि परिहृतं दुर्दमदनु[ज]देहविदारणानि तत्र नकुलेन निहितानि प्रहरणानि ॥घत्ता।। पट्टनं प्रविष्टाः यद्धवलगृहालंकृतं
केनापि कारणेन यथा स्वर्गखंडोऽवतीर्णः ।
यो व्यतिकरः पूर्वालोचितः स दौवारिकाय निवेदितः तेनापि ज्ञापितो राज्ञे तस्मै मत्स्याय मत्स्यप्रधानाय " आसते द्वारि केऽपि कार्यटिकाः यथा स्वर्गात्पञ्च इन्द्राः पतिताः उज्ज्वालज्वलत्कृतखांडवानां तत्रैकः पुरोहितः पांडवानां