SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ [ पंडवहं अण्णास्वानु (३) णामेण बिहंदल दुल्ललिय परिहेसमि कंबल कंचुलिय करि वलयइं कण्णिहिं कुंडलई णं चंद दिवायर-मंडलइं गुंथेवइ वेणि पई हरिय जा कसण-भुवंगिहि अणुहरिय णच्चेवइ सई णट्टायरिउ अवरेहि मि गुणहिं अलंकरिउ २५ गाएवइ किंणरु किं पुरिसु वाएवई को वि ण मई सरिसु" तहि अवसरि जमल-जेट्ठ चवइ “हउं होमि महंतु महास-वइ जे णिरु विसम-सील दप्पुर्धर ते वि करेमि तुरंगम पद्धर ॥घत्ता॥ पभणइ जोइसिउ "हउं गोउलु णाह णिहालमि गो-रस-रिद्धि करु धण पालु होवि धणु पालमि" ॥ ३० (४) ता मालइ-माला-ललिय-भुय स-भावे पभणइ दुमय-सुय "जाणमि विण्णाणु अणुत्तमउं सयलिंधि भडारा होमि हडं १. गुंथेवी । २. गाएवए । ३. वाएवए । ४. पध्धर । ५. पभणई । नाम्ना बृहन्नला दुर्ललिता परिधास्यामि कंबलं कंचुलिकाम् करे वलयानि कर्णयोः कुंडलानि यथा चंद्रदिवाकरमंडलानि प्रथितव्ये वेण्याः प्रतिगृहिका या [ वेणी ] कृष्णभुजंगैरनुहृता नर्तितव्ये स्वयं नृत्याचार्यः अपरैः अपि गुणैः अलंकृतः गातव्ये किन्नरः किंपुरुषः वादितव्ये कोऽपि न मम सदृशः " तस्मिन्नवसरे यमलज्येष्ठो वदति “ अहं भवामि महान्महाश्वपतिः ये खलु विषमशीला दर्पोद्धरास्तानपि करोमि तुरंगमान् सरलान् आत्ता॥ प्रभणति ज्योतिषी अहं गोकुलं नाथ निभालयामि गोरसऋद्धिकरः धनपालः भूत्वा धनं पालयामि ॥ (४) ततः मालतीमालाललितभुजा सद्भावेन प्रभणति द्रुपदसुता " जानामि विज्ञानं अनुत्तमं सैरन्ध्री भट्टारक भवामि अहम्
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy