________________
चहुमुहु सयंभु ]
आयइं सव्व वंचेवाइं इंदियां पंच खंचवाई ॥घता | वड्डी चिंत महु जो जोगि गणहो वि अगम्मु
कि तुम्हारिसिहि सो सेवउ सेवा-धम्मु ॥
( २ )
१५
जं जाणहुं तं चितवहु लहु नियणिय - विष्णाण कहहु महु को कवणु करेसइ रूउ तहिं अच्छेसहुं पुरे पछष्ण जहिं हउं होमि पुरोहिउ सासणिउ णामेणं कंकु अग्गासणिउ जूवारिउ जाणमि जून - विहि तिह रमणि तासु जिह देइ दिहि " तो बग - हिडंब - जम - गोयरहो वयणुग्गय वाय विओयरहो "भुक्खालउ भोयण - बुज्झणउ जो जुज्झइ तई सहु जुज्झणउ बल्लव - अहिहाणु अणालसिउ दव्वी हरु होमि महाणसिउ ॥ धत्ता ॥ अज्जुणु विण्णवर मणहरउ लडह - लायण्णउ हउं णट्टायरिंउ णच्चावमि णरवइ - कण्णउ ॥
""
<<
आयान्ति सर्वाणि वंचितव्यानि इंद्रियाणि पंच कर्षितव्यानि | घत्ता । महती चिंता मम यः योगिगणस्याप्यगम्यः
कथं युष्मादृशैः स सेव्यः सेवाधर्मः ॥ ( २ ) यज्जानीथ तचिंतयत लघु निजनिजविज्ञानानि कथयत मह्यम् कः किं करिष्यति रूपं तत्र आसिष्यामहे पुरे प्रच्छन्ना यत्र अहं भवामि पुरोहितः शासनिको नाम्ना कङ्कोऽग्रासनिकः द्यूतकारो जानामि द्यूतविधिं तथा रमणे तस्य यथा दीयते धृतिः ततो यमगोचरीकृतबकहिडंबस्य वदनोद्गता वाग् वृकोदरस्य " बुभुक्षितो भोजनबोधको यः युध्यते तेन सह योधनशीलः बल्लवाभिधानोऽनलसो दर्वीधरो भवामि महानसिकः " ॥घत्ता अर्जुनो विज्ञापयति मनोहरो लटभलावण्यः
66
अहं नाट्याचार्यो नर्तयामि नरपतिकन्यकाः ॥
३७
१०
99
२०