SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ॥ तृतीयमुद्धरणम् ॥ [चउमुहु सयंभु । ] ॥ विराड-नयरि पंडवहं अण्णाय-वासु ॥ (१) हिंडिवि वण-गहणे पडिवक्ख-मडप्फर-सारहो जण्णसेण-सहिय गय पंडव णयरु विराडहो ॥ तो भणइ जुहिडिलु भायरहो सब्भाव'•णेह-गुण-सायरहो "बहु-दुक्ख किलेसुप्पायणई वणि गमियइं बारह हायणइं अज्ज वि भमरेहि व कमल-सरे अच्छेवउ वरिसु विराड-घरे ५ अच्चंत महंत चिंत तहि मि पहु-सेव सुदुःकर सव्वह मि आयइं लहुयाई णिकारणई णिट्ठीवण-पाय पसारणइं कर-मोडण-जिभा मेलणइं कह कहण-परासण पेल्लणइं अंतेउर-रूव-णिहालणइं उवहसियइं हत्थुप्फालणइं १. सन्भाय । २. णकारणइं । [चतुर्मुखः स्वयंभूः ] ॥ विराटनगरे पाण्डवानामज्ञातवासः ॥ हिंडित्वा गहनवने प्रतिपक्षगर्वदलनस्य याज्ञसेनीसहिताः गताः पाण्डवा नगरं विराटस्य ॥ ततो भणति युधिष्ठिरो भ्रातॄन् सद्भावस्नेहगुणसागरान् " बहुदुःखक्लेशोत्पादनानि वने गमितानि द्वादश हायनानि अद्यापि भ्रमरैरिव कमलसरसि आसितव्यं वर्ष विराटगृहे अत्यंता महती चिंता तस्मिन्नपि प्रभुसेवा सुदुष्करा सर्वेषामपि आयान्ति लघुकानि निकारणानि निष्ठीवनपादप्रसारणानि करमोटनजिह्वामीलनानि कथाकथनपराशनपीडनानि अंतःपुररूपनिभालनानि उपहसितानि हस्तास्फालनानि
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy