________________
॥ तृतीयमुद्धरणम् ॥
[चउमुहु सयंभु । ] ॥ विराड-नयरि पंडवहं अण्णाय-वासु ॥
(१) हिंडिवि वण-गहणे पडिवक्ख-मडप्फर-सारहो
जण्णसेण-सहिय गय पंडव णयरु विराडहो ॥ तो भणइ जुहिडिलु भायरहो सब्भाव'•णेह-गुण-सायरहो "बहु-दुक्ख किलेसुप्पायणई वणि गमियइं बारह हायणइं अज्ज वि भमरेहि व कमल-सरे अच्छेवउ वरिसु विराड-घरे ५ अच्चंत महंत चिंत तहि मि पहु-सेव सुदुःकर सव्वह मि आयइं लहुयाई णिकारणई णिट्ठीवण-पाय पसारणइं कर-मोडण-जिभा मेलणइं कह कहण-परासण पेल्लणइं अंतेउर-रूव-णिहालणइं उवहसियइं हत्थुप्फालणइं १. सन्भाय । २. णकारणइं ।
[चतुर्मुखः स्वयंभूः ] ॥ विराटनगरे पाण्डवानामज्ञातवासः ॥
हिंडित्वा गहनवने प्रतिपक्षगर्वदलनस्य
याज्ञसेनीसहिताः गताः पाण्डवा नगरं विराटस्य ॥ ततो भणति युधिष्ठिरो भ्रातॄन् सद्भावस्नेहगुणसागरान् " बहुदुःखक्लेशोत्पादनानि वने गमितानि द्वादश हायनानि अद्यापि भ्रमरैरिव कमलसरसि आसितव्यं वर्ष विराटगृहे अत्यंता महती चिंता तस्मिन्नपि प्रभुसेवा सुदुष्करा सर्वेषामपि आयान्ति लघुकानि निकारणानि निष्ठीवनपादप्रसारणानि करमोटनजिह्वामीलनानि कथाकथनपराशनपीडनानि अंतःपुररूपनिभालनानि उपहसितानि हस्तास्फालनानि