________________
तिहुयण सयंभु] पुच्छिउ बलिण "अणंग-वियारा परम-धम्मु वज्जरहि भडारा" २०५ तेण वि कहिउ सव्वु संखेवें भरहेसरहु जेव पुर एवं तव-चरित्त'-वर-दंसण-णाणइं पंच वि गइउ जीव-गुण-थाणइं खम-दम-धम्माहम्म-पुराणइं जगजीवाउच्छे-पमाणइं समय-पल्ल-रयणायर-पुवई बंध-मोक्खु लेसाउ अणुव्वा ॥घत्ता॥ आयइं अवरइं वि असेसई कहियइ मुणि-वरि सारइण' परमागमि जह उद्दिट्टइ आसि सयंभु-भडारइण ॥ .. २११
१. चरितु । २. च्छेउ। ३.सारएण...भडारएण । आ संधि-परिच्छेदने अंते नीचे प्रमाणे पुष्पिका आपी छे. इयं पउमचरियसेसे सयंभु-एवस्स कह वि उव्वरिए तिहुवण-सयंभु-रइयं समाणियं सीय-दिव्व -पन्यमिण ॥ वंदई-आसिय तिहुअण-सयंभु-कई-कहिय-पोम-चरिअस्स सेसे भुवण-पगासे तेआसीमो इमो सग्गों ॥ कइ-रायस्स विजय-सेसियस्स वित्यारिओ जसो भुवणे तिहुअण-सयभुणा पोम-चरिय-सेसेग णिस्सेसो ॥
५. दीव। ६.वित्थारिउ । पृष्टः बलेन " अनंगविदारक, परमधर्म वद भट्टारक" तेन अपि कथितः सर्वः संक्षेपेण भरतेश्वराय यथा पुरोदेवेन तपःचारित्रवरदर्शनज्ञानानि पंच अपि गतयः जीवगुणस्थानानि क्षमादमधर्माधर्मपुराणानि जगज्जीवायुःछेदप्रमाणानि समयपल्यरत्नाकरपूर्वाणि बंधमोक्षौ लेश्याः अणुव्रतानि आत्ता॥ एतानि अवराणि अपि अशेषाणि कथितानि मुनिवरेण सारकेण परमागमे यथा उद्दिष्टानि आसीत् स्वयंभूभट्टारकेण ॥ पुष्पिकानी संस्कृताया,
इति पद्मचरितशेषे स्वयंभूदेवस्य कथमपि उबृत्ते त्रिभुवनस्वयंभूरचित समाप्त सीतादिव्यपर्व इदं ॥ 'वन्दइ-आश्रितत्रिभुवनयमूकविकथितपचरितस्य' शेषे भुवन-प्रकाशे ध्यशीतितमः अय' सर्गः ॥ . .. कविराजस्य विजय-शेषितस्य विस्तारितं यशः भुवने त्रिभुवनस्वयंभुवा पद्मचरितशेषेण निःशेष ॥