SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ - [सीयदिव्वकहाणउ गइ आरूढउ मच्छर-भरियउ बहु-विज्जा-हरेहिं परियरिउ उब्भिय-ससि धवलायव वारणु दाहिण करि कय-सीर विपहरेणु' "जं किउ चिरु मायइ सुग्गीवहो जं लक्खणिण समरि दहगीवहो तं करेमि वड़िय-अवलेवहं वासव-पमुह असेसहं देवहं" सहु णिय-भिच्चिहिं एव चवंतउ तं महिंद-गंदण वणु पसउ पेक्खिवि णाणुप्पण्णु मुणिदहो वियलिउ मच्छर सयलु णरिक्हो ॥घत्ता॥ ओयरेवि महा गय-खंधहो पायहिण देवि स गर वरेण कर मउलि करेवि मुणि वंदिउ णय सिरेण सिरि-हल-हरेण ॥ २०० (२०) जिह ते तिह बंदिउ साणंदिहि लक्खण-पमुह-असेस णरिंदेहिं दिट्ठ सीय तहि राहव-चंदे गं ति हुयण-सिरि परमाणंदें ससि-धवलांबर जुवलालंकिय महि णिविट्ठ छुडु छुडु दिक्खंकिय पुणु णिय जस-भुवण त्तय-धवलें सिर-सिहरोवरि किय-कर-कमले १. विप्पहरणु । २. माया । ३ सिहरोवल । गजे आरूढः मत्सरभृतः बहुविद्याधरैः परिवृतः ऊर्वीकृतशशिधवलातपवारणः दक्षिणकरे कृतसीरविप्रहरणः " यत् कृतं चिरं माययां सुग्रीवस्य यत् लक्ष्मणेन समरे दशग्रीवस्य तत् करोमि वर्धितावलेपानां वासवप्रमुखाणां अशेषाणां देवानां" सह निजभृत्यैः एवं वदन् सः महेन्द्रनंदनवन प्राप्तः प्रेक्ष्य ज्ञानं उत्पन्नं मुनीन्द्र विगलितः मत्सरः संकलः नरेन्द्रस्य । ॥घत्ता।। अवतीर्य महागजस्कन्धात् प्रदक्षिणां दत्त्वा सः नरवरेण करौ मौली कृत्वा मुनिः वंदितः नतंशिरसी श्रीहलंधरैण || (२०) यथा तेन तथा वंदितः सानन्दैः लक्ष्मणप्रमुखाशेषनरेन्द्र दृष्टा सीता तत्र राधवचन्द्रेण यथा त्रिभुवनश्रीः परमानन्दैन शशिधवलांबरयुगलालंकृता मह्यां निविष्टा बाढं बाढं दीक्षांकिता पुनः निजयशःभुवनत्रयधवलेन शिरःशिखरोपरि कृतकरकमलेन
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy