________________
- [सीयदिव्वकहाणउ गइ आरूढउ मच्छर-भरियउ बहु-विज्जा-हरेहिं परियरिउ उब्भिय-ससि धवलायव वारणु दाहिण करि कय-सीर विपहरेणु' "जं किउ चिरु मायइ सुग्गीवहो जं लक्खणिण समरि दहगीवहो तं करेमि वड़िय-अवलेवहं वासव-पमुह असेसहं देवहं" सहु णिय-भिच्चिहिं एव चवंतउ तं महिंद-गंदण वणु पसउ पेक्खिवि णाणुप्पण्णु मुणिदहो वियलिउ मच्छर सयलु णरिक्हो ॥घत्ता॥ ओयरेवि महा गय-खंधहो पायहिण देवि स गर वरेण कर मउलि करेवि मुणि वंदिउ णय सिरेण सिरि-हल-हरेण ॥ २००
(२०) जिह ते तिह बंदिउ साणंदिहि लक्खण-पमुह-असेस णरिंदेहिं दिट्ठ सीय तहि राहव-चंदे गं ति हुयण-सिरि परमाणंदें ससि-धवलांबर जुवलालंकिय महि णिविट्ठ छुडु छुडु दिक्खंकिय पुणु णिय जस-भुवण त्तय-धवलें सिर-सिहरोवरि किय-कर-कमले
१. विप्पहरणु । २. माया । ३ सिहरोवल । गजे आरूढः मत्सरभृतः बहुविद्याधरैः परिवृतः ऊर्वीकृतशशिधवलातपवारणः दक्षिणकरे कृतसीरविप्रहरणः " यत् कृतं चिरं माययां सुग्रीवस्य यत् लक्ष्मणेन समरे दशग्रीवस्य तत् करोमि वर्धितावलेपानां वासवप्रमुखाणां अशेषाणां देवानां" सह निजभृत्यैः एवं वदन् सः महेन्द्रनंदनवन प्राप्तः प्रेक्ष्य ज्ञानं उत्पन्नं मुनीन्द्र विगलितः मत्सरः संकलः नरेन्द्रस्य । ॥घत्ता।। अवतीर्य महागजस्कन्धात् प्रदक्षिणां दत्त्वा सः नरवरेण करौ मौली कृत्वा मुनिः वंदितः नतंशिरसी श्रीहलंधरैण ||
(२०) यथा तेन तथा वंदितः सानन्दैः लक्ष्मणप्रमुखाशेषनरेन्द्र दृष्टा सीता तत्र राधवचन्द्रेण यथा त्रिभुवनश्रीः परमानन्दैन शशिधवलांबरयुगलालंकृता मह्यां निविष्टा बाढं बाढं दीक्षांकिता पुनः निजयशःभुवनत्रयधवलेन शिरःशिखरोपरि कृतकरकमलेन