________________
तिहुयण सयंभु ]
૮૨
केस णिएवि सो वि मुच्छं गउ. । पडिउ णाइ तरु॰वरु मरु•आहउ महिहि णिसण्णु सुठु णिच्चेयणु जाव कह वि किर होइ सन्चयणु ताव नियंतहं जिण पय- सेवहं विज्जा हर-भू. गोयर - देवहं सीए सील तरंड थाइवि लइअ दिक्ख रिसि-आसमि जाइवि पासि सच्च भूसण - मुणि- णाहहो णि-म्मल - केवल णाण-सहावहो जाय तुरिउ तव - भूसिअ - विग्गहु मुक्क - सव्व - परवत्थु - परिग्गहु ॥ धत्ता ॥ एत्थंतरि बलु उम्मुच्छिउ' जो रहु-कुल- आयास·रवि तं आणु जाव णिहालइ जणय-तणय तहि ताव ण वि ॥ १८७ ( १९ )
पुणु सव्वाउ दिसाउ णियंतउ उट्ठिउ ' केत्तहे सीय' भणतउ केण वि स विणण तो सीसइ " पवरुज्जाणु एउ जं दीसइ इह णिय सुरिहिं सुसीलालंकिय मुणि- पुं· गमहो पासु दिक्खंकिय तं णिसुणेवि रहु-णंदणु कुद्धउ जुअ-खए णाइ कियंतु विरुद्धउ रत्त - णेण्णु भउहा· भंगुर - मुहु गउ तहो उज्जाणहो सवड • मुहु १९२ १. उम्मुच्छियउ ।
केशं दृष्ट्वा सः अपि मूच्छीं गतः पतितः यथा तरुवरः मरुदाहतः मां निषण्णः नितरां निश्चेतनः यावत् कथमपि किल भवति सचेतनः तावत् पश्यतां जिनपदसेवकानां विद्याधर भूगोचरदेवानाम् सीतया शीलतरंड स्थित्वा लाता दीक्षा ऋषिआश्रमे गत्वा पार्श्वे सत्यभूषणमुनिनाथस्य निर्मलकेवलज्ञानस्वभावस्य जाता त्वरितं तपःभूषितविग्रहा मुक्तसर्वपरवस्तुपरिग्रहा ॥घत्ता ॥ अत्रान्तरे बलः उन्मूर्च्छितः यः रघुकुलाकाशरविः
तद् आसनं यावत् निभालयति जनकतनया तत्र तावत् नापि ॥ ( १९ ) पुनः सर्वाः दिशाः पश्यन् उत्थितः ' कुत्र सीता ' भणन् केनापि सविनयेन ततः शिष्यते " प्रवरोद्यानं एतद् यद् दृश्यते इह नीता सुरैः सुशीलालंकृता मुनिपुंगवस्य पार्श्वे दीक्षांकिता " तद् निश्रुत्य रघुनंदनः क्रुद्धः युगक्षये यथा कृतांतः विरुद्धः रक्तनयनः भ्रभंगुरमुखः गतः तस्य उद्यानस्य सम्मुखं
३
३३
"