________________
३२
[ सीयदिव्व कहाण
"अहो राहव में जाहि विसायहो ण वि तउ दोसु ण जण संघायहो भव भव सरहिं विणासिय धम्महो सबु दोसु इउ दु-क्किय-कम्महो को सक्कर णासहं पुराइउ जं अणुलग्गउ जीवहु आइउ बल मई बहु - विह- देस णिउत्ती तुज्झु पसाएं वसु-मइ भुत्ती १७१ बहु-वारउ तंबोलु समाणिउ इह- लोइउ सुहु सयलु वि माणिउ बहु- वारउ पडिय बहु· भोग्गी पर सहु पुप्फ-विमाणि वलग्गी बहु-वारउ भवणंतरे हिंडिउ अप्पर बहु-मंडणेहिं पमंडि
महि तह करेमि पुणु रहु-वर जिहण होमि पडिवारें 'तिय मइ ॥घत्ता ॥ महु विसय- सुहेहि पज्जत्तउ छिंदम जाइ-जरा-मरणु णिविण्णी भव-संसारहो लेमि अज्जु धुअ तव चरणु" ॥ १७७ ( १८ ) एम ताई एउ वयणु चवेष्पिणु दाहिण - करेण समुप्पाडे प्पिणु णिय- सिर-चिरति. लोयाणंदही पुरउ पधल्लिय राहव - चंदहो १. पडिवारो
"अहो राघव मा गच्छ विषादं नापि तव दोषः न जनसंघातस्य भवभवशतैः विनाशितधर्मस्य सर्वः दोषः अयं दुष्कृतकर्मणः कः शक्नोति नाशयितुं पुराकृतं यद् अनुलग्नं जीवस्य आयातं बले मया बहुविधदेशनियुक्ता तव प्रसादेन वसुमती भुक्ता बहुवारं ताम्बूलं भुक्तं इह - छौकिकं सुखं सकलं अपि भुक्तं बहुवारं प्रकटितबहुभोग्या त्वया सह पुष्प विमाने विलग्ना बहुवारं भवनान्तरे हिंडितं आत्मा बहुमंडनैः प्रमंडितः एवं तथा करोमि पुनः रघुपते, यथा न भवामि प्रतिवारं स्त्रीः अहं' ॥धत्ता॥ मम विषयसुखैः पर्याप्त छिन जातिजरामरणं निर्विण्णा भवसंसारात् लामि अद्य ध्रुवं तपः चरणं ( १८ ) एवं एतद्वचनं उक्त्वा दक्षिणकरेण समुत्पाटय निजशिरः चिकुरः त्रिलोकानन्दस्य पुरः प्रक्षिप्त: रोघवचन्द्रस्य
१. हे, रामचंद्र । २. पुनः स्त्री न भवामि । ३. पूर्यतां ।
ܕܕ
ll