________________
तिहुयण सयंभु ]
३१
( १६ ) तो बोलिज्जइ राहव चंदें " णिक्कारणें खल-1 - पिसुणहं छंदें जइ अवियों मइ अवमाणिय अण्णु वि दुहु एवड्डु पराणिय तं परमेसरि महु मरुसिज्जहि एक वार अवराहु खमिज्जहि आउ जाहु घर-वासु णिहालहि सयलु वि णिय परियणु परिपालहि पुष्क- विमाणि चडहि सुर-सुंदरि [ ]१९२
उववण-णइउ-मह·द्दह- सर वरे खेत्तर कप्प· दुम्म' - कुल · गिरिवरे णंदण-वण-काणणइ महायर जण वय' वेहि' दीव रयणायर ॥घत्ता ॥ मणि धरहि एउ महु वुत्तउ मच्छरु सयलु वि परिहरहि सइ जिह सुरवइ- संसग्र्गे णिःस्सावण्णु रज्जु करहि " ॥ १९६ ( १७ )
तं णिसुणेवि परिवत्त - सोहिए एव परंपिउ पुणु वइदेहिए
१. दुम । २. जणवइ । ३. वेई । ४. संसग्गीए ।
मरीचि
प्रत लखनारना मनमां संस्कृत रमतुं होवुं जोइए; दा. त. पं. १५१ सं. = अप० मरिह, पं. १६२ सं. पुष्प = अप० पुप्फ. ( १६ )
तावत् ब्रूयते राघवचन्द्रेण “ निष्कारणेन खलपिशुनानां चंदेन यद्यपि विकल्पेन मया अवमानिता अन्यत् अपि एतावत् दुःखं परानीतं तद् परमेश्वरि मां मर्षयेः एकवारं अपराधं क्षाम्येः
आयाहि गच्छ गृहवासं निभालय सकलं अपि निजपरिजनं परिपालय पुष्पविमाने आरोह सुरसुंदरि [
}
उपवन-नदी- महाहृद-सरोवराणि क्षेत्राणि कल्पद्रुमकुलगिरिवरान् नंदनवनकाननानि महाकरान् जनपदान् प्रेक्षस्व द्वीपान् रत्नाकरं ||घत्ता||| मनसि धर एतद् मम उक्तं मात्सर्यं सकलं अपि परिहर शचिः इव सुरपतिसंसर्गेण निःसापन्यं राज्यं कुरु ॥ ( १७ ) तद् निश्रुत्य परित्यक्तस्नेहया एवं उक्तं पुनः वैदेह्याः
१. समस्तं .