________________
४०
[पंडवहं अण्णायवासु सूयारु अवरु विक्कम-चरिउ अवरेक्कु तेत्थु णट्टायरिउ अवरेक्कु' चलत्थु महासवइ धण पालु अवरु तुम्हह हवइ अवरेक णारि सु-मणोहरिय पच्चक्ख लच्छि णं अवयरिय महाएविहे राय हंस-गइहे सयलिंधि हवइ सा कइकइहे ॥घत्ता॥ सहुँ दुमय-सुयाए कोकाविय ते वि पइट्ठा जीव-दयाए सहिय परमेट्ठि पंच णं दिट्ठा ॥
सयल वि णिय-णिय-णिओयणि य तेहि मि एयारह मास णिय' बारहमउ मासु समावडिउ णं कीयइं काल-दंडु पडिउ तणु तावइ लावइ पेम्म-जरु आयल्लय'-सल्लइ कुसुम-सरु विधंति काम-उक्कोवणइ दोवइ-उज्जंगल-लोयणई थण-यल सुमणोहर दिति दिहि पज्जलथइ अंगु अणंग-सिहि ५५ झिज्जइ कुमारु सुसियाणणउं णं करिणि-विरहे वण-वारणउं १. अवरेकु । २. सा कइहे । ३. मि य । ४ णीय। ५. आयल्लइ । ६. दिह ।७. पजलह । सूपकारोऽपरो विक्रमचरितोऽपर एकस्तत्र नाट्याचार्यः अपर एकश्चलार्थो महाश्वपतिर्धनपालोऽपरो युष्माकं भवति अपरैका नारी सुमनोहरा प्रत्यक्षा लक्ष्मीर्यथाऽवतीर्णा महादेव्या राजहंसगत्याः सैरन्ध्री भवति सा कैकेय्याः " ॥त्ता॥ साधं द्रुपदसुतया आहूतास्तेऽपि प्रविष्टाः
जीवदयया सहिताः परमेष्ठिनः पञ्च यथा दृष्टाः ॥
सकला अपि निजनिजनियोजने च तैरप्येकादश मासा नीताः द्वादशः मासः समापतितो यथा कीचके कालदण्डः पतितः तनुं तापयत्यानयति प्रेमज्वरं कामपीडाशल्येन कुसुमशरः विध्यतः कामोत्कोचे द्रौपदीदीर्घलोचने स्तनतले सुमनोहरे ददतो धृतिं प्रज्वलयत्यंगमनंगशिखी क्षीयते कुमारः शुष्काननो यथा करिणीविरहे वनवारणः