SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ४० [पंडवहं अण्णायवासु सूयारु अवरु विक्कम-चरिउ अवरेक्कु तेत्थु णट्टायरिउ अवरेक्कु' चलत्थु महासवइ धण पालु अवरु तुम्हह हवइ अवरेक णारि सु-मणोहरिय पच्चक्ख लच्छि णं अवयरिय महाएविहे राय हंस-गइहे सयलिंधि हवइ सा कइकइहे ॥घत्ता॥ सहुँ दुमय-सुयाए कोकाविय ते वि पइट्ठा जीव-दयाए सहिय परमेट्ठि पंच णं दिट्ठा ॥ सयल वि णिय-णिय-णिओयणि य तेहि मि एयारह मास णिय' बारहमउ मासु समावडिउ णं कीयइं काल-दंडु पडिउ तणु तावइ लावइ पेम्म-जरु आयल्लय'-सल्लइ कुसुम-सरु विधंति काम-उक्कोवणइ दोवइ-उज्जंगल-लोयणई थण-यल सुमणोहर दिति दिहि पज्जलथइ अंगु अणंग-सिहि ५५ झिज्जइ कुमारु सुसियाणणउं णं करिणि-विरहे वण-वारणउं १. अवरेकु । २. सा कइहे । ३. मि य । ४ णीय। ५. आयल्लइ । ६. दिह ।७. पजलह । सूपकारोऽपरो विक्रमचरितोऽपर एकस्तत्र नाट्याचार्यः अपर एकश्चलार्थो महाश्वपतिर्धनपालोऽपरो युष्माकं भवति अपरैका नारी सुमनोहरा प्रत्यक्षा लक्ष्मीर्यथाऽवतीर्णा महादेव्या राजहंसगत्याः सैरन्ध्री भवति सा कैकेय्याः " ॥त्ता॥ साधं द्रुपदसुतया आहूतास्तेऽपि प्रविष्टाः जीवदयया सहिताः परमेष्ठिनः पञ्च यथा दृष्टाः ॥ सकला अपि निजनिजनियोजने च तैरप्येकादश मासा नीताः द्वादशः मासः समापतितो यथा कीचके कालदण्डः पतितः तनुं तापयत्यानयति प्रेमज्वरं कामपीडाशल्येन कुसुमशरः विध्यतः कामोत्कोचे द्रौपदीदीर्घलोचने स्तनतले सुमनोहरे ददतो धृतिं प्रज्वलयत्यंगमनंगशिखी क्षीयते कुमारः शुष्काननो यथा करिणीविरहे वनवारणः
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy