________________
नामरूपप्रकरणम् २. ५१ पदान्ते शश३४ गीः । गीभ्याम् ५२ न यि तद्धिते २।१३५ मियः। धुर्यः ५३ मा नो बोश्च २।११६७ प्रशान् । चंक्रन्वः ५४ स्वस्-ध्वंस-क्वस्सनडहो दः २।१।६८
विद्वद्भ्याम् । अनडुद्भ्याम् ५५ ऋत्विज्-दिश्-दृश्-स्पृश्-सज्-दधृषुष्णिहो गः
२।१।६९ ऋत्विग् । दिग। दृग् । स्पृम्भिः ५६ युजञ्च-क्रुश्चो नो ङः २।११७१ प्राङ् ५७ सो रुः २।१।७२ नमतः ५८ अह्नः २।१।७४ अहोभ्याम् ५९ रो लुप्यरि २।११७५ अहरेति । अहर्गच्छति ६० धुटस्तृतीयः २।११७६ बालाद् ६१ ग-ड-द-बादेश्चतुर्थान्तस्यैक-स्वरस्यादेश्चतुर्थः
स्-ध्योश्च प्रत्यये २।१७७ धोक्षि । ६२ धागस्तथोश्च २।१।७८ धत्थः । धत्से । धध्वे ६३ अधश्चतुर्थात् त-थो धः २।१।७९ रुणद्धि । लब्धः ६४ र-नाम्यन्तात् परोक्षाद्यतन्याशिषो धो ढः २।१।८०
चकृवे ६५ हाऽन्तस्थान बीड्भ्यां वा २।१।८१ जगृहिदवे, वे ।। ६६ हो धुट्-पदान्ते २।१।८२ तृणेढि । मूढः । ६७ भ्वादे दे धः २।१।८३ दोग्धि । दुग्धः । अधोक्