________________
नावरकरणम् ३४ अदसो दः सेस्तु डौ २११४३ मसौ ३५ मोऽवर्णस्य २।११४५ अमू नरौ स्त्रियौ कुले वा ३६ माद् उवर्णोऽनु २।११४७ अमुम् । अमू ३७ प्रागिनात् २।१।४८ अमुना ३८ बहुग्वेरीः २०११४९ अमी
३९ धातोरिवणोवर्णस्येयुव स्वरे प्रत्यये २।११५०
___ रियति । धुवति ४० इणः २।११५१ ईयतुः ४१ संयोगात् २।११५२ जिहियति । कटगुवो ४२ भ्र-श्नोः २।११५३ भ्रुवौ । शक्नुवन्ति ४३ स्त्रियाः २।११५४ स्त्रियो ४४ वाऽम्-शसि २।११५५ स्त्रियम् , स्त्रीम् । स्त्रियः, स्त्री: ४५ योऽनेकस्वरस्य २।११५६ बिभ्यति । सख्यि ४६ स्यादौ वः २।१।५७ वस्वौ । वस्वः ४७ क्विब्-वृत्तेः असुधियः तौ २।१।५८ ग्रामण्यौ । खलप्वः ४८ दृन्-पुनर्वषा-कारै र्भुवः २।११५९ दृन्भ्वौ
४९ ष-ढोः कः सि २११६२ पिनक्षि । लेक्ष्यति ५० भ्वादे नामिनो दीपों र-वो व्यञ्जने २।१।६३
दीव्यति । सीव्यति