________________
નામરૂપ પ્રકરણ શકા૨ ૩૯ ४९ नी २०६था इ (स. स. व.) नो आम् थाय छे.
ग्रामं नयति इति ग्रामणीः, ग्रामण्याम् स. स. १. नयति इति नीः, नियाम् स. स. प. निय आम् ११४५१ ४७ विमस्तिना प्रत्ययो ५२ छतां अष्टन ने महले विके
अष्टा थाय छे. अष्ट २। अष्टौ २ । वाऽष्टनः आः स्यादौ १।४।५२ ४८ अष्ट। ५५॥ ५छ। प्रथम द्वितीयाना अस प्रत्ययन। औ थाय छे..
अष्टौ २।
अष्ट औ जस्-शसोः ११४५३ ४९ यति तति कति पारा-त भने न् ।रात सध्यावायि
નામના પ્રથમ દ્વિતીયાના ત્રણ પ્રત્યયને લેપ થાય છે. यति २।७-१-१५०, १-१-3८ षट् २ । पञ्च २ । २-१-८१. डति-ष्णः संख्याया लुप् १।४।५४
५० नपुंस४ नामाना प्र. वि. ना अस नो इ [शि] थाय छे.
कमलानि २। १-४-१५, १-१-२८, १-४-८५
नपुंसकस्य शिः १।४।५५ ५१ नपुसनो औ, ई थाय छे. कमले २।
औरीः ११४५६ પર નકારાન્ત નપુંસકલિંગના અને અમ્ ને અન્ન થાય છે.
कमलम् २ । १-४-४६ अतः स्यमोऽम् ११४५७