________________
નાસપપ્રકરણ
नदी + सु = हे नदि । वधू + स् नित्य-दिद् - द्विस्वरा-ऽम्बार्थस्य ह्रस्वः १|४|४३
૪૦ મૈં કારાન્ત નામથી સંખેાધનાથ स् અને अम् ને ॰ લાપ थाय छे. हे देव ! । हे कमल ! । १-४-५७
अदेतः स्यमो लुक १।४।४४
૩૮
=
=
१२४५४३
हे वधु | हे अम्ब ।
४१ दीर्घ ईअरान्त [ ङी उत्पयान्त ] आअशन्त [ आप् પ્રત્યયાન્ત ] અને વ્યંજનાન્ત નામથી સ્ ને લાપ॰ થાય છે. नदी । माला | मरुत् ।
दीर्घ - ङाव - व्यञ्जनात् से: १।४।४५
४२ समानस्वर पछी अम् नो म् थाय छे. बालम् । मुनिम् । समानादमोऽतः १ |४| ४६
४३ नाम् प्रत्यय ५२ छ तिसृ चतसृ, बुडारान्त भने કારાન્ત સિવાય પૂર્વા સમાન સ્વર દી થાય છે. बाल + नाम् बालानाम् । मुनीनाम् । धेनूनाम् । तिसृणाम् । चतसृणाम् । षण्णाम् चतुर्णाम् । न्अशन्तन! समान स्वरनो हीधे थाय छे. पञ्चानाम् । दीर्घो नाम्यतिसृ चतसृ-पू: १।४।४७
૪૪ નામ્ પ્રત્યય પર છતાં 7 શબ્દને વિષે દીધ થાય છે.
नृणाम, नृणाम् ।
१।४।४८
૪૫ દ્વિતીયા વિભક્તિના મ પ્રત્યયના આ સહિત પૂર્વના સમાન સ્વર દી થાય છે અને તે વખતે પુલિંગ નામેામાં અ પ્રત્યયના સ્ ને ર્થાય છે.
बाल + अस् - बालास् – बालान् । मुनीन् । पितन् । शसोडता सश्व नः पुंसि १ ४ ४९