________________
४४
તદ્ધિત પ્રકરણ ૬
७।२।५५ 30 पूर्णमास २०६थी अग् थाय . पूर्णा माश्चन्द्रमा अस्या
मस्ति पौर्णमासी । पूर्णमासोऽण ७।२।५५ 31 वात अतिसार सन पिशाब थी इन् प्रत्यय थाय छे.
मने क उमेराय छे. वातकी। अतिसारकी । पिशाचकी। वाता-ऽतिसार-पिशाचात् (इन् ) कश्चान्तः ७।२।६१
પૂરણ પ્રત્યયાત શબ્દથી વય ગય હેય તે સુન્ન પ્રત્યે જ थाय. पञ्चमो मासः संवत्सरो वास्यास्ति पञ्चमी बालः । पूरणाद् वयसि ७।२।६२
૩૩ “એને પ્રકાર અર્થમાં પ્રથમાન્ત નામથી વાત – પ્રત્યય
थाय छे. पटुः प्रकारोऽस्य पटुजातीयः । मृदुजातीयः । यज्जातीय: । तज्जातीयः । नानाभूतः प्रकारोऽस्य नानाजातीयः । एवंजातीयः । प्रकारे जातीयर् ७।२७५ ४ भूतपूर अभा, नामयी घर [चरट् ] प्रत्यय याय
छे. पूर्व भूतः भूतपूर्वः । भूतपूर्व आढयः आढयचरः । आढयचरी । दर्शनीयचरः। दर्शनीयचरी ।
भूतपूर्वे चरट् ७।२।७८ उ५ १०4-1 नामयी रूप्य मने प्चरट प्रत्य५ ५ ५ छे. देव
दत्तस्य भूतपूर्वः देवदत्तरूप्यो गौः । देवदत्तचरः । षष्ठयाः रूप्य-प्चरट् ७।२८०
38 ५०४यन्त नामथी व्याश्रय २५ ाय ती, तस् [तसु]
प्रत्यय थाय छे. नानापक्षाश्रयो ध्याश्रयः । देवा अर्जुनतोऽभवन् । आदित्यः कर्णतोऽभवत् । अर्जुनस्य पक्षे देवाः