________________
તદ્ધિત પ્રકરણ ૬ હારાર ૪૩૩ २७ सिकता भने शर्करा यी अण् थाय छे. सैकतः ।
सिकतावान् देशः । शार्करः शर्करावानोदनः । सिकता-शर्करात् ७२।३५ . २४ कच्छू श थी उर [डुर] थाय छे. कच्छुरः । कच्छ्रमान् ।
कच्छ्वा दुरः ७।२।३९ २५ उन्नत दन्त शथी डुर थाय छे. उन्नता दन्ता अस्य
दन्तुरः । अन्यो दन्तवान् ।
दन्ताद् उन्नताद् ७।२।४० २९ अभ्र विगेरे शोयी अ थाय छे. अभ्राण्यस्मिन्सन्ति अभ्रं
नभः । अस्थिस्य सन्ति अर्शसो देवदत्तः । उरसः उरस्वान् । अभ्रादिभ्यः (अ) ७।२।४६ अस् अन्तवाण! Nusोयो तपस् माया मेधा मने स्त्रज्ञ श६थी विन् थाय छे. यशस्वी । यशस्वान् । सरस्वी । सरस्वान् । सरस्वती । तेजस्वी। वर्चस्वी । तपस्वी ७-२-३४ मायावी । मायावान् । मेधावी । मेधावान् । स्रग्वी । स्रग्वान् ।
अस्-तपो-माया-मेधा-स्रजो-विन् ७।२।४७ २० गुण विगैरे शहोयी य थाय छे. गुण्यः पुरुषः । गुणवान् ।
हिम्यः पर्वतः । हिमवान् । गुणादिभ्यो यः ७।२।५३ प्रशस्त मने पाहत रूप थी य थाय छे. प्रशस्तं रूपमस्यास्ति रूप्यो गौः। रूपयः पुरुषः । रूपवान् । आहतं रूपमस्यास्ति रूप्यः कार्षापणः । रूपात् प्रशस्ता-ऽऽहताद् ७।२।५४॥
૨૯