________________
તદ્ધિત પ્રકરણ પ
७|१|४५ ४०८
२८ परिणामिकारण द्रव्य यर्भ अलिधेय होय तो, अञ् प्रत्यय थाय छे. वर्धायेदं वार्धं चर्म । चर्मणि अम् ७|१|४५ 30 ऋषभ ने उपानह्
अ. र्षभ्यो वत्सः । औपानह्यो मुञ्जः । ऋषभोपानहान् व्यः ७|१|४६
थी जय थाय छे. ऋषभायायम्
૩૧ ક્રિયારૂપ બન્નેં અમાં, ષચન્ત નામથી વર્તી પ્રત્યય थाय छे. राशोऽहं- राजवत् वृत्तं राशः राज्जनु वर्तन राज्जने योज्य छे. राजवदवर्तत भरतः । एवं कुलीनवत् । तस्या है क्रियायां वत् ७।१।५१
३२ डियारूप इव ( सादृश्य) अर्थभां, स्याद्यन्त नाभधी वत् प्रत्यय थाय छे. क्षत्रिया इव = क्षत्रियवयुध्यन्ते ब्राह्मणाः । अश्ववद्धावति चैत्रः । देवमिव देववत्पश्यन्ति मुनिम् । साधुनेव = साधुवदाचरितं मैत्रेण । ब्राह्मणवद्दत्तं क्षत्रियाय । स्यादेरिवे ७|१|५२
33 इव ( सादृश्य) अर्थभां, सप्तभ्यन्त नाभथी वत् प्रत्यय थाय छे. मथुरायामिव मथुरावत् पाटलिपुत्रे प्रासादाः । तत्र ७|१|५३
३४ पृष्ठयन्त नाभथी वत् प्रत्यय थाय छे. चैत्रस्येव = चैत्रवद् मैत्रस्य गावः । तस्य ७।१।५४
उप 'भाव' अर्थ मां, षष्ठयन्त नाभथी त्व भने त [तल्] प्रत्यय थाय छे. भवतोऽस्मात् अभिधान - प्रत्ययौ इति भावः - शब्दस्य प्रवृत्तिनिमित्तं द्रव्यसंसर्गी भेदको गुणः ।