________________
४०८ તાંદ્રત પ્રકરણ ૫
७।१।३८ पकारः पुंवद्भावार्थः-अजाभ्यो हिता अजथ्या यूतिः । 3-२-५०
अव्यजात् थ्यप् ७।१।३८ २४ भोग उत्त२५६ हाय मेवा शोथी मने आत्मन् १.०४था ईन
थाय छे. मातृभोगाय हितः मातृभोगीणः । पितृभोगाय पितृभोगीणः २-३-१७ । आत्मने हितः आत्मनीनः । ७-४-४८
भोगोत्तर-पदा-ऽऽत्मभ्यामीनः ७।१।४० । २५ उभधारय समासमा, पञ्च सर्व विश्व २०६था ५२ २२
जन २०६३ ईन पाय छे. पञ्चजनेभ्यः पञ्चजनाय वा हितः पञ्चजनीनः । सर्वजनीनः । विश्वजनीनः ।
पञ्च-सर्व-विश्वाज जनात् कर्मधारये ७।१।४१ २६ महत् मने सर्व था ५२ २८ जन २०६था इकण ५.५ छ.
महते जनाय हितः माहाजनिकः । सर्वस्मै जनाय हितः सार्वजनिकः ।
महत्-सर्वादिकण ७।११४२ २७ सर्व १५६५ ण वि४८५ ५५ छे. सर्वस्मै हितः सार्वः ।
५ सर्वीयः । ७-१-२८ सर्वाण णावा ७।१।४३
२८ तदर्थ समां, यतुत नामथी परिणामि-२९ द्रव्य
मभिधेय डाय ता, यथाविहित प्रत्यय थाय छे. अङ्गारेभ्य इमानि अङ्गारीयाणि काष्ठानि अङ्गारार्थानीत्यर्थः। शङ्कवे इदम् शङ्कव्यं दारु ७-१-३० आमिक्षाय इदम् आमिश्यम् आमिक्षीयं दधि। ओदन्या ओदनीयास्तण्डुलाः । अपूप्यम् अपूपीयम् पिष्टम् । परिणामिनि तदर्थे ७११४४