________________
૯૮
દ્વિતત પ્રકરણ ૪
६/४/१७५
९९ पञ्चद् दशद् मे ये शब्द वर्ग व्यलिधेय होय त्यारे
,
डत् प्रत्यायान्त विट्ये निपात थाय छे. पक्षे क थाय छे. पञ्च मानमस्य वर्गस्य पञ्चद् वर्गः । पञ्चको वर्गः । दशद् वर्गः । दशको वर्गः ।
दश
म
,
99
पञ्श्चद्-दशद् वर्गे वा ६।४।१७५
૬૭ સંખ્યા વાચિ શબ્દથી સ્તામ અભિધેય હેય તા ૬ પ્રત્યય थाय छे. (ऋगादीनां समूहः स्तोमः )
पञ्चदश मानमस्य पञ्चदशः स्तोमः
विंशतिः मानमस्य विंशः । पञ्चविंशः । त्रिंशः । स्तोमे डट् ६।४।१७६
દ્વિતીયાન્ત નામથી—
६८ अर्हत् अर्थभां, श्वेतच्छत्रमर्हति श्वतच्छत्रिकः । वैषिकः । वास्त्रिकः । वास्त्रयुगिकः । अभिषेचनिकः । बालीवर्दिकः । चामरिकः । शत्यः । शतिकः । तमर्हति ६ । ४ । १७७
६८ दण्डादि थी य थाय छे. दण्डमर्हति दण्डयः । मुशल्यः । दण्डादे : ६।४।१७८
७० यज्ञ थी इय थाय छे. यज्ञमर्हति यज्ञियो देशः यजमानः । यज्ञादियः ६|४|१७९
७१ पात्र थी य अने इय में अत्यय थाय छे.
पात्रमर्हति पात्रयः । पात्रियः ।
पात्रात तौ ६|४|१८०
७२ छेदादि थी नित्यमर्हति अर्थभां यथाविडित प्रत्यय थाय छे. छेदम् नित्यमर्हति छेदिकः । भैदिकः ।
छेदादेर्नित्यम् ६|४|१८२