________________
તન્દ્રિત પ્રકરણ ૪
(तस्य) हेतौ संयोगोत्पाते ६ |४| १५३
१२ पृथिवी ने सर्वभूमि शब्थी अञ् प्रत्यय थाय छे. पृथिव्या हेतुः संयोग उत्पातो वा पार्थिवः ।
सार्वभौमः ७-४-२७ ।
";
""
सर्वभूमेः " तथा ईश मने ज्ञात अर्थभां
पृथिवी
पृथिव्या ईशः ज्ञातो वा पार्थिवः ।
६|४|१५३ उ
सर्वभूमि थी अञ प्रत्यय थाय छे.
""
सर्वभूमेः " सार्वभौमः । पृथिवी - सर्वभूमेः ईश- ज्ञातयोश्चाञ् ६।४।१५६
3 ज्ञात अर्थ मां,
लोक सर्वलोक शहथी यथाविडित इकण प्रत्यय थाय छे. लोकस्य ज्ञातः लौकिक । सार्वलौकिकः । ७-४-२७ लोक - सर्वलोकाद् ज्ञाते ६।४।१५७
પ્રથમાન્ત નામથી—
१४ 'मेनु'भान' अर्थभां, यथा विडित इकण् प्रत्यय थाय छे. १ प्रस्थो मानमस्य प्रास्थिको राशिः । द्रौणिकः । वर्षशतम् " वार्षशतिको देवदत्तः । वार्षसहस्रिकः ।
( सोऽस्य) मानम् ६।४।१६९
૬૫ સહ્યા વાચિ શબ્દથી યથાવિહિત પ્રત્યય થાય છે, જેનું માન હેાય તે જો સંઘ સૂત્ર અને પાઠ હોય તા.
पञ्च गावः मानमस्य पञ्चकः संघः । सप्तकः । ६-४-१३० .. अष्टा अध्याया मानमस्य अष्टकं पाणिनीयं सूत्रम् । शतकं निदानम् । अष्टौ रूपाणि-वारा मानमस्य अष्टकः पाठोऽधीतः । संख्याया संघ-सूत्रपाठे ६ ४ १७१