________________
તદ્ધિત પ્રકરણ ૩ ધારા ૧૭ ૩૭ ૭૩ પ્રભવતિ અર્થમાં, પંચમ્યત નામથી યથા વિહિત પ્રત્યય
थाय छे. हिमवतो प्रभवति हैमवती गङ्गा । प्रभवति ६३१५७ ७४ त्यदादि शहाथी मयट् थाय छे. तस्मात् प्रभवति तन्मयम् ।
मन्मयी । भवन्मयम् । त्यदादे र्मयट् ६।३।१५९
૭૫ ઈદમ અર્થમાં, વઠયત નામથી પૂર્વે કહ્યા પ્રમાણે આ
विगेरे मने एयण वि३३ प्रत्ययो थाय छे. युध्नस्येदम् . स्रौघ्नम् । माथुरम् । पौंस्नम् । गव्यम् । नादेयम् । राष्ट्रियम् । भानवीयः । ७-४-७०
तस्येदम् ६॥३॥१६० ७६ देवासुरादि ६-६ सिवाय अन्य द्वन्द्व सभासथा वै२ म मां
अकल प्रत्यय थाय छे. काकोलूकस्येदम् वैरम् काकोलू. किका । श्वावराहिका । अहिनकुलिका । दैवासुरम् अण् ।
अदेवासुरादिभ्यो वैरे (अकल) ६।३।१६४ ७७ रथ श था तभी पूर्व ५६ सहित रथ २७४थी वोढा
અને મ એ બે અર્થમાં જ– रथात् सादेश्च वोढुङ्गे ६।३।१७५ ७८ य प्रत्यय याय छे. रथस्यायं वोढा रथ्योश्वः । रथस्येदं.
रथ्यं चक्रम् । द्वयो रथयो वोढा द्विरथः । १-१-२४
यः ६।३।१७६ ૭૮ પ્રોક્ત (વ્યાખ્યાત) અર્થમાં, તુતીયાત નામથી યથા
पिडित. प्रत्यय! याय छे. भद्रबाहुना प्रोक्तानि भाद्रबाहबानि