________________
૩૭૮
તદ્ધિત પ્રકરણ ૩ ६३।१४९ ૬૭ આગત અર્થમાં, પંચગ્રત નામથી પૂર્વે કહ્યા પ્રમાણે
अण विगेरे तेभल एयण विगैरे थाय छे. सुध्नात् आगतः सौधनः । माथुरः । गव्यः । स्त्रणः । पौस्नः । नादेयः। राष्ट्रियः । ग्रामीणः । ग्राम्यः ।
तत आगते ६।३।१४९ ૬૮ વિદ્યાને અને નિસંબંધ જે શબ્દોને છે, તે શબ્દોથી
अकञ् थाय छे. आचार्यादागतम् आचार्यकम् । पैतामहकम् । विद्या-योनि-सम्बन्धाद् अकञ् ६।३।१५० १८ पितृ २०६३ य विपे थाय छे. पितुरागतम् पित्र्यम्
१-२-२६ । ५३ पैतृकम् । १-3-१५२, ७-४-७१
पितुः यो वा ६।३।१५१ ૭૦ ટકારાન્ત નામથી ફુ યાય છે.
हौतृकम् । मातृकम् । मातृकी विद्या । जामातृकम् । ऋत इकण ६।३।१५२ ૭૧ આયસ્થાન (સ્વામિ ગ્રાહ્ય ભાગ–આય, તે જ્યાં ઉત્પન
थाय छेत.) वायि श६थी इकण प्रत्यय थाय छे. आतरःनदीतीर्थम् ततः आगतम् आतरिकम् । शौल्कशालिकम् । आपणिकम् । दौवारिकम् । ७-४
आयस्थानात् ६।३।१५३ ७२ नृ वायि शोथी मने हेतुपाथि शायी रूप्प भने मयट
विक्ष्ये थाय छे. देवदत्तादागतम् देवदत्तरूप्यम् । देवदत्तमयम् पक्षे देवदत्तम् अण् । पापादागतम् पापरूप्यम् । पापमयम् । ५ो पापीयम् ईय । 1-3-३२ नृ-हेतुभ्यो रूप्य-मयटौ वा ६।३।१५६