________________
श२।१
સ્વર સંધિ પ્રકરણ ૧ સમાન સ્વરને તેની પછી આવેલા સ્વ સમાન સ્વર
साथे भगाने स्व ही स्व२ थाय छे. बाल+अस्१-४-१ बाला + अस् = बालाः । समानानां तेन दीर्घः १।२।१ સમાન સ્વરને ત્ર અને ૪ પર છતાં વિકલ્પ હસ્ય थाय छे. महांश्चासौ ऋषिश्च-3-२-७० महा + ऋषिः = महऋषिः, महर्षिः । ऋ-लति हूस्वो वा १।२।२ 3 अ वर्णना, तेनी ५४ी यावेता इ उ ऋ णु
भने ल पशु साथे भगाने मनु ए ओ अर मने अल थाय छे. वन्द + अ + इते-वन्द + एते = वन्देते । अवणस्येवर्णादिनैदोदरल् १।२।६ ४ प्रदशन् ऋण विगेरेना अपने ऋण ५२ छतi तेना
ऋनी साथे आए थाय छे. प्रगतम् ऋणम् प्रार्णम् । दशानाम् ऋणम् दशार्णम् । ऋणे प्र-दशाण-वसन-कम्बल-वत्सर-वत्सतरस्याऽऽर
११२७ ૫ ૩૫ વર્ણને અત પર છતાં તેના 2 ની સાથે તૃતીયા
સમાસમાં જ થાય છે. शीतेन ऋतः शीतातः । ४.1 43 प्रारत-रने दागी छ, ते. ऋते तृतीया-समासे ११२।८