________________
संज्ञा-प्रकरणम् १९ स्त्यादि विभक्तिः १११११९ २० तदन्तं पदम् १११।२० बालः । नमति २१ नाम सिदय-व्यञ्जने १११।२१ भवदीयः । मरुद्भ्याम् २२ नं क्ये १।१।२२ राजीयति । राजायते । चर्मायति, ते २३ न स्तं मत्वर्थे ।१।२३ यशस्वी । तडित्वान् २४ वृत्त्यन्तोऽस-षे १११।२५ दीर्घसक्थः २५ स-विशेषणमाख्यातं वाक्यम् १।१।२६ धर्मो वो रक्षतु २६ अ-धातु-विभक्ति-वाक्यमर्थवन्नाम १।१।२७ बालः २७ शि घुट १।१।२८ कमलानि २८ -स्त्रियोः स्यमौजस् १११।२९ राजा । राजानौ । सीमा २९ स्वरादयोऽव्ययम् १।१।३० स्वर् । अन्तर् । प्रातर् ३० चादयोऽसत्त्वे १।१।३१ वृक्षश्च । इत्यादि ३१ अ-धण्-तस्वाद्याशस: १।२।३२ ततः । तत्र । बहुशः ३२ विभक्ति-थमन्त-तसाद्याभाः ११११३३ अहंयुः
अस्तिक्षीरा गोः । कथम् । कुतः ३३ वत्-तस्याम् १।१।३४ क्षत्रियवद् । उरस्तः । उच्चस्तराम् ३४ क्त्वा-तुमम् १११।३५ कृत्वा । कर्तुम् । यावज्जीवमदात् ३५ गतिः १११॥३६ प्रकृत्य ३६ अ-प्रयोगीत् १११।३७ सर्वस्यै ३७ अनन्तः पञ्चम्याः प्रत्ययः १११।३८ बालः ३८ इत्यतू संख्यावत् ११११३९ कतिकम् । यावत्कम् ३९ वहु-गणं भेदे १।१।४० बहुकः । गणकः