________________
२.
તદ્ધિત પ્રકરણ ૨ દાસાહ૪ ૩૬૫ स्वान् । महिष्मान् ।
नड-कुमुद-वेतस-महिषाद् डित् ६२७४ 39 नड अने शाद श५-६थी डित् वल थाय छे. मन तेंशनु
नाभाय छे. नड्वलम् । शादलम् । नड-शादाद् वलः ६।२।७५
'सतो हेपता' अर्थमा, प्रथमान्त नामथी यथाविहित __अण् विगेरे थाय छे. जिनो देवतास्य जैनः । शैवः १-१-१3 ।
अग्नि देवतास्य आग्नेयः १-१-१७। आदित्य्यः १-१-१५। (साऽस्य)देवता ६२।१०१ * वेत्ति भने अधीते भां, द्वितीयान्त नामथा यथाविहित :
अण थाय 2. मुहूर्त वेत्ति मौहूर्तः । छन्दोऽधीते छान्दसः। . व्याकरणं वेत्ति अधीते बा वैयाकरणः । ७-४-५
तद् वेत्त्यधीते ६।२।११७ ४० न्याय विशेरे शोथो इकण थाय छे. न्यायं वेत्ति अधीते.
वा नैयायिकः । न्याया-ऽऽदेरिकण ६।२।११८ ૪૧ સંસ્કૃત ભક્ષ્ય અર્થમાં સમસ્યા નામથી યથા-વિહિત,
अण् थाय छे. भ्राष्ट्रे संस्कृता भ्राष्ट्रा अपूपाः । पात्राः ।
संस्कृते भक्ष्ये ६।२।१४० ४२ क्षीर १७४थी एयण थाय छे. क्षीरे संस्कृता :रेयी यवागूः
क्षीराद् एयण ६।२।१४२ ४३ अपत्य विगरे अर्थ सिवाय, मन्य अर्थमा क्वचित
यथाविखित अण प्रत्यय थाय छे. चक्षुषा गृह्यते चाक्षुषं रूपम् । श्रावणः शब्दः। अश्वैरुह्यते आश्वो रथः। सम्प्रति युज्यते : साम्पतम् । साम्प्रतः । क्वचित् ६।२।१४५