________________
તન્દ્રિત પ્રકરણ ૨
मातुः पिता मातामहः, माता मातामही । पित्रोः डामर ६२/६३
૩૬૪
६/२/६३
૩૧ નિવાસ અને અદૂભવ અમાં, યન્ત નામથી યથાવિહિત મદ્ પ્રત્યય થાય છે અને તે દેશનુ ઢ નામ હૈાય છે. हेश भेटले नप, शाम, नगर, पर्वत, नहीं समुद्र वगेरे. १ शिबीनां निवासः शैव: । २ विदिशाया नगर्या अदूरभवं वैदिशं पुरम् |
निवासा-दूरभवे इति देशे नाम्नि ६।२२६९
३२ 'ते मेनां छे' अर्थ मां, प्रथमान्त नामथी यथाविहित अग थाय के अने ते शनु रूढ नाम होय छे. उदुम्बराः सन्ति अस्मिन् औदुम्बरं पुरम् । तदत्रास्ति ६ | २|७०
૩૩ નિવૃત્ત અર્થમાં, તૃતીયાન્ત
નામથી ત્રણ્ થાય છે અને
ते शनु' रूढ नाम होय छे. कुशाम्बेन निर्वृत्ता कौशाम्बी नगरी । सगरैः निर्वृत्तः सागरः । तेन निर्वृत्ते च ६।२।७१
૩૪ ઉપરના ચાર અથમાં, યથા યોગે તુ પ્રત્યય થાય છે अने ते नहीनु नाम होय छे. उदुम्बराः सन्ति अस्याम् उदुम्बरावती नदी । वीरणावती । शरावती ३-२-७८ । भगीरथेन निर्वृत्ता भागीरथी । जनुना जाह्नवी | भागीरथी विगेरेभां मतु थते। नथी, अण् थाय छे. नद्यां मतः ६ | २|७२
૩૫ મધુ વિગેરે શબ્દોથી તુ થાય છે અને તે દેશનું નામ होय छे. मधुमान् । बिसवान् । मध्वादेः ६२/७३
3 नड, कुमुद, वेतस ने महिष
थी डित् मतु थाय छे
ाने ते शनु नाम होय छे. नवान् । कुमुद्वान् । वेत