________________
સંજ્ઞા પ્રકરણ ૧.૨૮ ૧૧. २७ नस४ सिमा प्रथमा भने द्वितीयाना मवयन इ [शि]
प्रत्यय धुर छे. कमलानि १-४-५५ १-४-६५, १-४-८५
शि घुट १।१।२८ ૨૮ પુલિંગ અને સ્ત્રીલિંગમાં વિભક્તિના પહેલા પાંચ પ્રત્યય ઘુટ
४वाय छे. राजा । राजानौ । सीमा । ८. १-४-८५
पुं-स्त्रियोः स्यमौजस् १।१।२९ २८ स्वर् अन्तर प्रातर् विगेरे भव्ययो छे. __स्वरादयोऽव्ययम् १।१३० ३० च विगेरे अव्यये! छे. वृक्षश्च ईत्यादि
चादयोऽसत्त्वे १११।३१ ३१ ध [धण्] सिवाय तस् [तसु] विगेरे शस् ५-त प्रत्ययो
જેના અન્ત છે તે શબ્દ અવ્યય છે. ૭-૨-૮૫થી૭-ર-૧૫૧
अधण-तस्वाद्याशसः १।१।३२ ૩૨ વિભકત્યન્ત જેવા અને શમ્ સુધીના તણું વિગેરે પ્રત્યયાન્ત
नेपा हो सत्यय छे. अहंयुः । शुभयुः । ७-२-१७ अस्ति-क्षीरा गौः । 3-१-२२ कुतः । यथा । तथा । कथम् । ७-२-८८ था७-२-१०3 विभक्ति-थमन्त-तसाद्याभाः १११।३३ 33 वत् तस [तसि] सने आम् प्रत्ययान्त ! पव्यय छे.
क्षत्रिववद् ७-१-५२ । उरस्तः 8-3-२.१२ उच्चस्तराम् । ७-3-८
वत्-तस्याम् ॥१॥३४ ३४ त्वा [क वा तुम् भने अम् [णम्. ख्णम् ] प्रत्ययान्त
शो मव्यय छे. कृत्वा ५-४-४७ । कर्तुम् ५-3-13 । यावजीवमदात् ५-४-५५ । स्वादुंकारं भुङ्क्ते ५-४-५3 ॥ क्त्वा-तुमम् १।१।३५