________________
3१८ કૃદન્ત પ્રકરણ ૩
५।३८४ १८ पच् विश२ (डु धत् वाणा) धातुमाथा तत्कृत म भांत्रिम
[त्रिमक] प्रत्यय थाय छे. पाकेन निर्वत्तम् पक्तिमम् पातु (पा४५। ५डे तयार ययेशु). कृत्रिमम् । लब्ध्रिसम् । याचित्रिमम् । मतान्तरे याच टु ठत् . याचथुः। ५-3-८3
ड्वितः त्रिमा तत्कृतम् ५।३।८४ - २० यज् , स्वप् , रक्ष , यत् भने प्रच्छ धातुथी न प्रत्यय थाय
छ. यज्ञः। स्वप्नः। रक्ष्णः । यत्नः। प्रश्नः । ४-१-१०८
यजि-स्वपि-रक्षि-यति-प्रच्छो नः ५।३८५ -२१ अपसमाथी ५२ रहेस दा सधातुथी इ [कि] प्रत्यय यय
छ. आदिः । आधिः । निधिः । संधिः । समाधिः ।
उपसर्गाद् दः किः ५।३।८७ ૨૨ કર્મથી પર રહેલા સંજ્ઞકધાતુથી આધારમાં જ થાય છે.
जलं घीयतेऽस्मिन्निति जलधिः । शरधिः । इषुधिः । वालधिः। शेवधिः । दानु दृष्टान्त मारमा घटे नलि. व्याप्याद् आधारे ५।३।८८
.२३ सालमां-धातुथी ति [क्ति] प्रत्यय याय छे. कृतिः ।
हृतिः । चितिः । नीतिः । नुतिः । भूतिः । स्त्रियां क्तिः ५।३।९१ ૨૪ % વિગેરે ધાતુઓથી ચિત્ત પ્રત્યય પણ થાય છે. श्रुतिः ।
प्रतिश्रुत् । ५-3-११४ क्विम् संपत्तिः ।
संपत् । अत्तिः ।
अदिका । ५-3-१२२ णक प्रशस्तिः ।
प्रशंसा । ५-3-१०५ अ