________________
न्त ५४२९५ 3 ५।३।२६ ३१७ निगदः निगादः । निपठः निपाठः । निस्वनः निस्वानः । निक्वणः । निक्वाणः ।
ने नद-गद-पठ-स्वन-क्वणः ५।३।२६ १५ इ वन्ति उ वन्त वृ, दृ, वश , रण , गम् , ही
ऋ १२सन्त भने ग्रह धातुथा अ [अल् ] प्रत्यय याय छे. चयः । निश्चयः। जयः । क्षयः । क्रयः विगेरे । यवः । रवः । नवः । स्तवः । लवः । पवः विगेरे। वरः प्रवरः। दरः आदरः । वशः । रणः । गमः अवगमः । करः । गरः । तरः । दरः । शरः पिणेरे ग्रहः । घञ् भने अल् प्रत्ययात शम्पुलिग छे.
यु-वर्ण-वृ-दु-वश-रण-गम्-ऋद्-ग्रहः ५॥३॥२८ १६ पूर्व उपस न य तो व्यध जप मने मद् थी अल
थाय छे. व्यधः । जपः । मदः । ( अनुपसर्गात् ) व्यध-जप-मद्भ्यः ५।३।४७
स्था विशेरे धातुथी अ [क] प्रत्यय थाय छे. आखूनामुत्थानम् आखूत्थो वर्तते । प्रतिष्ठन्ते अस्मिन्निति प्रस्थः सानुः । संतिष्ठन्ते ऽस्यामिति संस्था । व्यवतिष्ठन्तेऽनयेति व्यवस्था । प्रपिबन्त्यस्यामिति प्रपा । विध्यतेऽनेनेति विधः। विहन्यतेऽनेनास्मिन्वा विघ्नः । आयुध्यन्तेऽनेनेति आयुधम् । आध्यायन्ति तमिति आढयः १७ घना द् थाय छे.
स्थादिभ्यः कः ५।३।८२ ૧૮ વેર વિગેરે ( ઈત વાળા) ધાતુઓથી અશુ પ્રત્યય થાય છે.
वेपथुः । वमथुः । श्वयथुः । भ्रासथुः । नन्दथुः । । ट्वितोऽथुः ५।३।८३