________________
२८२
કૃદન્ત પ્રકરણ ૧
५।११३४ १७ शम् नामथी ५२ धातुथी सजाभा अ प्रत्यय थाय छे. शम्
भव्यय. सुप. शम्-सुखे भवति शंभवोऽर्हन् । शं करोति शंकरः ।
शमो नाम्नि अ: ५।१।१३४ ૬૮ વર્લ્ડ વિગેરે નામથી પર શી ધાતુથી એ પ્રત્યય થાય
छ. पार्थ्याभ्याम् शेते पार्श्वशयः। पृष्ठशयः। उदरशयः । पार्धादिभ्यः शीङः ५।१।१३५ ૬૯ કર્ણ વિગેરે કર્તા નામથી પર શી ધાતુથી ય થાય છે.
ऊर्ध्वः शेते ऊर्ध्वशयः । उत्तानशयः । ऊर्ध्वादिभ्यः कर्तुः ५।१।१३६ ૭૦ આધાર નામથી-પર રહેલ રશી ધાતુથી જ પ્રત્યય થાય છે.
खे शेते खशयः । गुहाशयः। बिलेशयः अलुप् 3-२-२०
आधारात् ५।१।१३७ ૭૬ આધાર નામથી પર રહેલ ધાતુથી એ ટિ પ્રત્યય થાય
छ. कुरुषु चरति कुरुचरः । मद्रचरः । निशाचरी ।
चरेष्ट: ५।१।१३८ ७२ नामथी-५२ २२८ स्था पा स्ना भने त्रा [वै] धातुथा
अ [क] प्रत्यय थाय छे. स्वर्गे तिष्ठति स्वर्गस्थः । पादैः पिबति पादपः । नृन्पाति नृपः। नद्यां स्नाति नदीष्णः २-3-२० । आतपात्त्रायते आतप-त्रम् ।
स्था-पा-स्ना-त्रः कः ५।१।१४२ ७३ मूलविमुज विगरे श क प्रत्ययान्त सिद्ध छे. मूलानि
विभुजति मूलविभुजो रथः। अपो बिभर्ति अन्ध्र मेघः। को मोदते कुमुदं कैरवम् । सरसि रोहति सरसिरहम् , सरोरुहम् पद्मम् 3-२-२० । आगमेन प्रजानाति आगमप्रज्ञः। मूलविभुजादयः ५।१।१४४