________________
हन्त ४२९१ १ ५।१११२६ २८१ उपश्यः। प्रत्यय शित् छ, पश्य माहेश थयो छे. ४-२-१०८
असूर्योग्रात् दृशः ५।१।१२६ ૬૪ વિ પ્રત્યયના અર્થમાં રહેલ જન વિગેરે કર્મથી પર રહેવા
भू धातुथा इष्णु भने उक [खिष्णु खुकञ्] प्रत्यय थाय छे.
अनग्नो नग्नो भवति । नग्नंभविष्णुः। नग्नंभावुकः। नग्न-पलित-प्रिया-ऽन्ध-स्थूल-सुभगा-ऽऽढय-तदन्तात्
च्यर्थे-ऽच्वे र्भुवः खिष्णु-खुकबौ ५।१।१२८ ६५ वि प्रत्ययना सभा २ नग्न विगेरे भथा ५२ २२०
कृ धातुथा २४मां अन [खनट] प्रत्यय याय छे. अनग्नो नग्नः क्रियतेऽनेन नग्नकरणं द्यूतम् । पलितंकरणं तैलम् । प्रियंकरणं शीलम् । अन्धंकरणः शोकः। स्थूलंकरणं दधि ।
सुभगंकरणं रूपम्। आढयंकरणं वित्तम् । कृगः खनट् करणे ५।१।१२९ - नामथी ५२ २७ गम् धातुथा अ [खड़ ड भने ख
प्रत्यय थाय छ भने विहायस् ने विह महेश थाय छे. तुरो गच्छति तुरंगः । भुजेन भुज इव वा गच्छति भुजंगः । भुजः कौटिल्यं हस्तश्च । प्लवेन गच्छति प्लवंगः । विहायसा गच्छति विहंगः । खड् । तुरगः । भुजगः । प्लवगः । विहगः । सर्वगः । पारगः । खे गच्छति खगः पक्षी । न गच्छति अगो वृक्षः पर्वतश्च । एवं नगः । उरसा गच्छति उरगः । स सोपाय छे. आशु गच्छति आशुगः शरः। निम्नगा। समुद्रगा। ड। तुरंगमोऽश्वः भुजंगमः सर्पः। प्लवंगमो मेकः। विहंगमः पक्षी । ख । नाम्नो गमः खड्-डौ (ख)च विहायसस्तु विहः ५।१।१३१