________________
त ५४२९५ १ ५।१।१०४ २८८ दासी ५॥२ सन म ४२ ना२. अन्यथा कर्मकारः । પગાર વિના કામ કરનાર.
भृतौ कर्मणः ५।१।१०४ ५२ क्षेम प्रिय मद्र भने भद्र भथी ५२ २हेस कृ धातुथी अ
[ख] अने अ [अण] येथे प्रत्यय थाय छे. क्षेमं करोति
क्षेमंकरः । प्रियंकरः । मद्रङ्करः। भद्रङ्करः । क्षेमकारः । प्रियकारः । मद्रकारः । भद्रकारः ।
क्षेम-प्रिय-मद्र-भद्रात् खा-ऽण् ५।१।१०५ ५३ मेघ ऋति भय भने अभय ४थी प२ २२स कृ धातुथी ख
प्रत्यय थाय छ. मेघान्करोति मेघंकरः । ऋतिकरः ऋतिः गतिः सत्यता वा, भयङ्करः। भयङ्करं श्मशानम् । अभयंकरः। मेघर्ति-भया-ऽभयात् खः ५।१११०६ પક જિદ અને વફા કર્મથી પર રહેલ વત્ ધાતુથી પ્રત્યય
थाय छे. प्रियं वदति प्रियंवदः । वशवदः । प्रिय-वशात् वदः ५।१।१०७ ५५ कल अभ्र भने करीष भथी ५२ २४स कष घातथी ख
प्रत्यय थाय छे. कूलंकषा नदी । अभ्रंकषो गिरिः । करीपंकषा वात्या । १-२-२५.
कूलाभ्र-करीषात् कषः ५।१।११० ५९ सर्व भथी ५२ २२स सह मने कष् धातुथी ख प्रत्यय
थाय छे. सर्व सहते सर्वसहो मुनिः । सर्वकषः खलः ।
सर्वात् सहश्च ५।१।१११ પ૭ કર્મથી પર રહેલ મન ધાતુથો દિન પ્રત્યય થાય છે.
पण्डितं मन्यते बन्धुम् पण्डितमानी बन्धोः । मन्याण णिन् ५।१।११६ . .