________________
२८८
५।११९८
४८
ग्रहि वृक्षः फल नु फले थाय छे. मलग्रहिः कम्बलः ।
रजः-फले-मलाद् ग्रहः (इ.) ५।११९८ ૪૮ શકૃત અને સ્તબ્બે કર્મથી પર ૪ ધાતુથી અનુક્રમે વન્સ.
सने प्रीलिमा इ प्रत्यय थाय छे. शकृत्करि वत्सः । स्तम्बकरि वीहिः । शकृत्-स्तम्बाद् वत्स-त्रीहौ कृगः ५।१।१०० संख्या विगेरे भथा ५२ २२स कृ धातुथी अ (ट) थाय छे. संख्यां करोति संख्याकरः । एककरः । द्विकरः । त्रिकरः ! अहस्करः दिवाकरः विभाकरः सूर्य. निशाकरः प्रभाकरः यन्द्र. भास्करः २-३-१४ । चित्रकरः । कर्तृकरः। अरुष्करः । धनुष्करः २-3-१३ । किो३. रजनिकरः दोषाकरः य. दिनकरः दिवसकरः सूय. संख्या-ऽहर-दिवा-विभा-निशा-प्रभा-भास्-चित्र-काधन्तानन्त-कार-बाहरुर-धनुर्-नान्दी-लिपि-लिवि-बलिभक्ति-क्षेत्र-जङ्घा-क्षपा-क्षणदा-रजनि-दोषा-दिन-दिवसाद
टः ५।१।१०२ ५० शब्दादि सिवाय भथी ५२ २३८ धातुयी हेतु, तशीर
भने मनु ता य तो, ट प्रत्यय थाय छे. यशस्करोति यशस्करी विद्या, शोककरी कन्या, कुलकरं धनम् । क्रीडाकरः श्राद्धकरः तीर्थकरः, तीर्थंकरः अडी विदथे म् माराम याय छे. 3-२-११७। प्रेषणाकरः वचनकरः । हेतु-तच्छीलानुकूले ऽशब्द-श्लोक-कलह-गाथा-बैर-चाटु
सूत्र-मन्त्र-पदात् ५।१।१०३ ૫૧ કર્મ શબ્દ કર્મથી પર રહેલ ધાતુથી ભુતિ-વેતન (પગાર)
सभ्य होय त ट प्रत्यय थाय छे. कर्मकरः कर्मकरी