________________
२७७
धातुरूप-प्रकरणम् ६
५५ सृजि - दृशि - स्कृ- स्वरा-त्वतः तृज् - नित्यानिटस्थवः ४|४|७८ सस्रष्ट, ससर्जिथ । निनयिथ, निनेथ । तत्यजिथ कथ ५६ ऋतः ४।४।७९ जहर्थ
५७ ऋ - वृव्येऽद इट ४|४|८० आरिथ । ववरिथ । संविव्ययिथ ५८ स्क्र-सृ-वृ-भृ-स्तु-द्रु-श्रु-त्रो व्यञ्जनादेः परोक्षायाः ४|४|८१ बभणिथ । सञ्चस्करिव । चकृव
५९ सेकस्वरात् क्वसोः ४|४|८२ जक्षिवान् । आदिवान् । ६० गम-हन- विल विश-दृशो वा ४।४।८३ जग्मिवान् जगन्वान् ६१ सिचोऽजे: ४|४|८४ आञ्जीत्
६२ धूग्-सु- स्तोः परस्मै ४ । ४।८५ अधावीत् । अस्तावीत् ६३ यमि-रमि-नम्यातः सोऽन्तश्च ४|४|८६ अयंसीत् । व्यरंसीत्
६४ ईशीडः से ध्वे - स्व-ध्वमोः ४|४|८७ ईशिषे । ईडिध्वे ६५ रुत्पञ्चकात् शिदयः ४|४|८८ रोदिति । स्वपिति
६६ दि स्योट् ४|४|८९ अरोदीत् | अरोदीः ६७ अश्वा
४|४|९० आदत् । आदः । अरोदत् । अरोदः ६८ सं- परेः कृगः स्सट् ४ । ४ । ९१ संस्करोति कन्याम्
६९ उदितः स्वराद् नोऽन्तः ४/४/९८ नन्दति ७० मुचादि - तृफ-टफ - गुफ-शुभोभः शे ४१४१९९ मुञ्चति ७१ जभः स्वरे ४|४|१०० जम्भयति । जम्भः