________________
, सह-लुभेच्छ-रुषारपत्र-पूणु-भर-ज्ञपि-सामान, दिदेविषति
२७६
धातुरूप-प्रकरणम् ६ ३७ सह-लुभेच्छ-रुष-रिषस्तादेः ४।४।४६ लोब्धा, लोभिता ३८ इव्-ऋध-भ्रस्जदम्भ-श्रि-यूर्ण-भर-ज्ञपि-सनि-तनि-पति
ऋद्-दरिद्रः-सनः ४।४।४७ दुषति, दिदेविषति ३९ ऋ-स्मि-पूङञ्जशौ-क-ग-दृ-धृ-प्रच्छः ४।४।४८ अरिरिषति ४० हनृतः स्यस्य ४।४।४९ हनिष्यति । करिष्यति ४१ कृत-चूत-नृत-द-तृदोऽसिचः सादेर्वा ४।४५०
कर्त्यति, कतिष्यति ४२ गमोऽनात्मने ४।४।५१ गमिष्यति । संगस्यते ४३ स्नोः ४।४।५२ प्रस्नविष्यति । प्रस्नोष्यति ४४ क्रमः ४।४५३ क्रमिष्यति । प्रकंस्यते ४५ न वृद्भ्यः ४।४।५५ वय॑ति । वर्तिष्यते ४६ एकस्वराऽनुस्वारेतः ४।४।५६ नेता। नेतुम् । नेष्यति-ते ४७ ऋवर्णश्यणुगः कितः ४।४।५७ वृतः । तीर्णः । श्रितः ४८ उवर्णात् ४।४।५८ युतः । युत्वा । टूनः । त्वा ४९ ग्रह-गुहश्च सनः ४।४।५९ जिघृक्षति । जुघुक्षति । रुरूपति ५० स्वार्थे ४।४।६० जुगुप्सते ५१ डीय-श्रव्यैदितः क्तयोः ४।४।६१ डीनः । शूनः । लग्नः . ५२ वेटोऽपतः ४।४।६२ तृप्तः । रद्धः । अक्तः ५३ आदितः ४।४।७१ मिन्नः । मिन्नवान् ५४ (नवा) णौ दान्त-शान्त-पूर्ण-दस्त-स्पष्ट छन्न-ज्ञप्तम्
४।४।७४ दान्तः । दमितः