________________
ધાતુરૂપ પ્રકરણ ૬ કાકા૬૨ ૨૬૭ ५१ डी . ४ श्वि भने लज विज यत् , त्रस् , दीप विगेरे
[ऐदित् ] धातुमाथी ५२ २९स क्त सने क्तवतु नी पूवेइ थती नथी डीनः डीनवान् । (डी १. १. डयितः डयितवान्) उड्डीनः । उड्डीनवान् । शूनः शूनवान् । लग्नः लग्नवान् । उद्विग्नः । उद्विग्नवान । यत्तः यत्तवान् । त्रस्तः । त्रस्तवान् । दीप्तः दीप्तवान् ।
डीय-श्व्यैदितः क्तयोः ४।४।६१ ५२ पत् सिवाय, आपण प्रत्यय पूर्व वि४८ इट सेना। ये
स्वरी धातुथी क्त सने क्तवतु पूर्व इट् थती नथी. तृप्तः । र , रद्धः । रद्धवान् । अञ्ज अक्तः अक्तवान् । गुह-गूढः । गूढवान् । सामान्य र छे. ४-४-32 शम् शान्तः । शान्तवान् । अस्-अस्तः । अस्तवान् । शान्त्वा शमित्वा । अस्त्वा असित्वा । क्त्वा पूर्व र छे. ४-४-४२ सह-सोढः । सोढवान् । सोदुम् । सहितुम् । सोढा । सहिता । ४-४-४६ तादि पूर्व छ. पत् धातु सन् मा वेट छे. ४-४-४७ पित्सति । पिपतिषति । પણ તેનું વર્જન કરેલું છે. એટલે ફુટ થાય છે. पतितः । पतितवान् । ४-४-३२
वेटोऽपतः ४।४।६२ ५3 आत वा (आदित् ) धातुथी क्त क्तवतु मां इट् थती
नयी मिद् , मिन्नः । मिन्नवान् । स्विद् , स्विन्नः ।
आदितः ४।४।७१ ५४ दान्तः दमितः। शान्तः शमितः। पूर्णः, पूरितः । दस्तः
दासितः। स्पष्टः, स्पाशितः । छन्नः छादितः । ज्ञप्तः ज्ञापितः । । २४ भूत :न्ता वि४६- 3५२ प्रभा छे. (नवा) णौ-दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-छन्न-ज्ञप्तम् ४।४।७४