________________
२९६
ધાતુરૂપ પ્રકરણ ૬ ४१४५६ -लेढा । लेदुम् । लेढव्यम् । लेक्ष्यति, ते । अलेक्ष्यत् , त । दुइ-दोग्धा । दोग्धुम् । दोग्धव्यम् । घोक्ष्यति, ते । अधोक्ष्यत् , त । दिय देष्टा । देष्टुम् । देष्टव्यम् । देक्ष्यति, ते । अदेश्यत् , त । पिष्-पेष्टा । पेष्टुम् । पेष्टव्यम् । पेक्ष्यति । अपेक्ष्यत् । यज् यष्टा । यष्टुम् । यष्टव्यम् । यक्ष्यति, ते । अयक्ष्यत् , त । रम् रन्ता । रन्तुम् । रन्तव्यम् । रंस्यते। अरंस्यत । रञ्ज-रक्ता । रक्तुम् । रक्तव्यम् । रक्ष्यति, ते । अरक्ष्यत् , त। रुह -रोढा । रोढव्यम् । रोक्ष्यति । अरोक्ष्यत् ।
एकस्वरा-दनुस्वारेतः ४।४५६ ४७ मे २१२३॥ ऋ वन्ति धातुम। तेभ श्रि भने ऊणु
धातुथी ४२सा लिन् प्रत्ययानी पूर्व इ यता नथी. वृ-वृतः । वृतवान् । वृत्वा । त तीर्णः। तीर्णवान् । तीर्खा । श्रि, श्रितः । श्रितवान् । श्रित्वा । ऊर्गु, ऊर्गुतः । ऊर्गुतवान् । ऊणुत्वा ।
ऋवर्ण-श्यूटुंगः कितः ४।४।५७ ૪૮ એકસ્વરી વર્ણાન્ત ધાતુથી કરેલા કિત પ્રત્યાયની પૂર્વે રૂ થતી
नयी. यु, युतः युतवान् युत्वा । लू , लूनः लनगन् लूत्वा ।
उवर्णात् ४।४।५८ ४८ ग्रह गुह भने उ पन्ति धातुमाथी स [सन् ] नी पूर्व
इ थाय नाड. जिघृक्षति । जुघुक्षति । २-१-८२, १२ रुरूषति । बुभूषति । लुलषति ।
ग्रह-गुहश्च सनः ४।४।५९ ५० स्वाभां रे। सन् ५ इट् यती नथी. जुगुप्सते
तितिक्षते । 3-४-५ स्वार्थे ४।४।६०