________________
चतुर्थोऽध्यायः तृतीयः पादः
धातुरूप-प्रकरणम् ५ [गुण ङित् कित् वृद्धिः तथा प्रत्ययानां धातूनां
नाम्नां च विविध-कार्यम् ] १ नामिनो गुणोऽक्किति ४३१ तरति । जयति । भवति २ उ-श्नोः ४।३२ तनोति । चिनोति ३ पुस-पौ ४।३।३ अजागरुः । अर्पयति । ४ लघोरुपान्त्यस्य ४।३।४ वर्षति .५ मिदः श्ये ४।३।५ मेद्यति । ६ जागुः किति ४।३२६ जागर्यते । जागरितः ७ ऋवर्णदृशोऽङि ४।३७ आरत् । अजरत् । अदर्शत् ८ स्कृच्छ्तोऽकि परोक्षायाम् ४।३।८ सञ्चस्करिव । आनच्छिव ९ संयोगाद् ऋदर्तेः ४।३।९ सस्मरथुः । आरुः १० क्य-यङा-ऽऽशी-ये ४।३।१० स्मर्यते । अर्यते । स्मर्यात् ११ (न)भवतेः पिज्लुपि ४।३।१२ अभूत् .. १२ सूतेः पञ्चम्याम् ४।३।१३ सुवै । सुवावहै १३ द्वयुक्तोपान्त्यस्य शिति स्वरे ४।३।१४ नेनिजानि १४ विणोः अप्विति व्यौ ४।३।१५ जुह्वति । यन्ति १५ इको वा ४।३।१६ अधियन्ति, अधीयन्ति
१६ कुटादे द्विद् अ-णित् ४।३।१७ कुटितुम् । कुटित्वा १७ शिदवित् ४।३।२० कुप्यति । चिनुतः
२८ इन्ध्य-संयोगात् परोक्षा किद्वत् ४।३।२१ समीधे । निन्युः