________________
धातुरू५ ४४२५ ५ ५३।११० २५१ ८८ अ श] भने य [क्य] ५२ छतi, ऋ रान्त धातुना
नारि थाय छे. मृ+अ+ते-म्रि+अ+ते २-१-५० म्रियते । पृ. प्रियते भए । मृ+य+ते-म्रियते। ह, ह्रियते । क्र ||-त धातुना कना, य थी १३ यता माशीः प्रत्यये! ५२ छतां रि याय छे. कृ, क्रियात् । रिः श-क्या-ऽऽशीर्य ४।३।११० દિવ પર છતાં અવ્યય સિવાય વર્ણને ડું થાય છે. प्राग अशुक्लं शुक्लं करोति इति शुक्लीकरोति पटम् । प्राग अशुक्लः पट इदानीं शुक्लो भवति इति शुक्लीभवति । प्राग अशुक्लः पट इदानीं शुक्लः स्यादिति शुक्लीस्यात्पटः । मे प्रमाणे माला-मालीकरोति । मालीभवति । मालीस्यात् । अव्यय दिवाभूता रात्रिः । दोषाभूतमहः । ईश्च्चावर्णस्याऽनव्ययस्य ४।३।१११ ४१ क्यन् ५२ तi अ वणना ई थाय छे. पुत्रीयति ।।
मालीयति ।
क्यनि ४।३।११२ ४२ सूप, त२स भने मासहितमा मनु अशन ना अशनाय
उदक न उदन्य अने धन न धनाय मेवे! क्यन् प्रत्ययान्त:
आदेश थाय छे. अशनायति । उदन्यति । धनायति ।। सिवाय अशनीयति । उदकीयति । धनीयति दातुम् । क्षुत्-तृड्-गर्धेऽशनायोदन्य-धनायम् ४।३।११३