________________
२४०
ધાતુરૂપ પ્રકરણ ૫
४|३|३६
૩૦ વર્ણન અનિદ્ર ધાતુથી આત્મનેપદમાં ર્િ અને આશીઃ छित प्रेम थाय छे. अकृत । कृषीष्ट । अती उतरि । तीर्षीष्ट ऋवर्णात् ४।३।३६
।
३१. गम् धातुथी आत्मनेपमा सिच् भने आशीः वियेति भ थाय छे. समगत ४-२-५५, ४-३ - ७० समगंस्त । संगसीष्ट । संगंसीष्ट ।
गमो वा ४।३।३७
३२ हन् धातुथी आत्मनेपमां स् [सिस् ] उत्थाय छे. आहत | आहसाताम् । आहसत । ति थवाथी न् ने सिस् सेोपाय छे. हनः सिच् ४।३।३८
૩૩ સૂચન (બીજાના દોષને ઉઘાડા કરવા) એવા અર્થમાં યમ્ ધાતુથી आत्मनेपदृमां सिच् ठित् थाय छे. उदायत । 3-3-८६ यमः सूचने ४ | ३ | ३९
૩૪ ‘સ્વીકારવું’ ‘પરણવુ' એવા અર્થમાં યમ્ ધાતુથી આત્મનેપદમાં स् [सि ] वियेत् छे उपायत, उपायंस्त कन्याम् । वा स्वीकृतौ ४ | ३ | ४०
૩૫ સ્થા ધાતુ અને રૂ। સંજ્ઞાવાળા ધાતુઓથી આત્મનેપદમાં ૬ [सि ] हित थाय छे भने ते धातुना यन्त्य स्वरने। इ थाय छे. उपास्थित । उपास्थिषाताम् । आदित | आदिषाताम् । व्यधित । व्यधिषाताम् ! इश्व स्था-द: ४।३।४१
३९ मृज् धातुनो गुण थया पछी अनी वृद्धि थाय छे. मृज् + ति + मर्ज् + ति - मार्ज् + ति - माष्टि । २-१-८७ मृजोऽस्य वृद्धिः ४ | ३ | ४२