________________
ધાતુરૂપ પ્રકરણ ૫ દારૂાર૬ ૨૩૯ २४ सेट् त्वा [कत्वा] (ननी पूर्व इ [इट्] साव्या डाय
मेवा) ठित नथी. सेवित्वा । वत्तित्वा । भ्रंशित्वा । ध्वंसित्वा । ब्रश्चित्वा ।
क्त्वा ४।३।२९ २५ क्षुध क्लिश् कुष् गुध् मृड् मृद् वद् सने वस् धातुथी
सेट इत्यादि पद थाय छे. क्षुधित्वा । उदित्वा । उषित्वा।
क्षुध-क्लिश-कुप-गुध-मृड-मृद-वद-वसः ४।३।३१ २६ रुद्, विद्, मुष् , ग्रह , स्वप् भने प्रच्छ् । धातु
माथी स भने त्वा [सन् , क्त्वा ] कित् म थाय छे. (कित् थवाथा गुण नलि थाय मन य्वृत् थशे.) रुदित्वा रुरुदिषति । विदित्वा विविदिषति । मुषित्वा मुमुषिषति ४-3-२५। गृहीत्वा ४-३-२८ जिघृक्षति । ४-४-५८ २-१-७७ सुप्त्वा सुषुप्सति । ४-१-८० पृष्ट्वा पिपृच्छिषति ४-४-४८ ।
रुद-विद-मुष-ग्रह-स्वप-प्रच्छ: सन् च ४।३।३२ २७ नाभ्यन्त धातुमाथी भनिट स [सन्] वित् थाय छे.
निनीषति । तृ, तितीर्षति । ४-४-५७।।
नामिनोऽनिट ४।३।३३ २८ नाभ्युपान्त्य धातुआथा मनि स [सन् ] हि त् थाय
छ. भिद , बिभित्सति-ते। बुध १. ४ बुभुत्सते।
उपान्त्ये ४।३।३४ ૨૯ નામિસ્વર ઉપાજ્યમાં હોય એવા ધાતુઓથી આત્મપદમાં
अनिय स [सिष] सने आशी: प्रत्यय वित् मयाय छे. अभित्त ४-3-७० । मित्सीष्ट । सिजाशिषावात्मने ४।३।३५