________________
૨૧૮
ધાતુરૂપ પ્રકરણ ૪ ४॥२॥४२ ૨૫ ગુણ્ ધાતુ ના ઉપન્ય સ્વરને ગુણ થયે, જે તેની પછી
स्वा प्रत्यय डाय, तो ऊ था५ . गुह + अ + ति - गोह + अ +ति - गूह + अति = गृहति ।
गोहः स्वरे ।४।२।४२ ૨૬ પરીક્ષામાં અને અદ્યતનીમાં ૬ અંતવાળા મૂ ધાતુના ઉપાજ્ય
स्वरना ही ऊ थाय छे. ४-१-७० बभूव । बभूवतुः । बभूविथ । अभूवन् ।
भुवो वः परोक्षाद्यतन्योः ।४।२।४३ २७ गम् , हन् , जन् , खन् भने घस् धातुन! 3ान्त्य अनो,
अङ] (3-४-१४) सिवायना २१२।६ ति जित् प्रत्यय ५२ छतi, सो५ थाय छे. जग्मुः । जघ्नुः । जज्ञे । चख्नुः । जक्षुः । हन् + अन्ति - हन् + अन्ति -प्रन्ति । २-१-११२ गम-हन-जन-खन-घसः स्वरेऽनङि विङति लुक
।४।२।४४ ૨૮ વ્યંજનાત ધાતુના ઉપન્ય = નો કે ને ઠેકાણે થતા
અનુસ્વાર કે અનુનાસિક વ્યંજનનો કિત ત્િ પ્રત્યય પર છતાં सो५ थाय छ, ५२'तु ४८६15 सेट (उदित् ) धातुगाने या नियम वा ५। नथा. भ्रंश + य [श्य] + ति = भ्रश्यति । भनि-भ्रंश् + य [क्य] + ते = भ्रश्यते । शंस्-शस्यते । शंसू + त [क्त] =शस्तः । प्रशस्तः । सञ्ज - सज्यते सक्तः । आसक्तः । ध्वस्यते । परिष्वजते । ५२ तुआशंस्, कम्प, क्रन्दु , काङ्क्ष , खण्ड् , चुम्ब् , चिन्त, ज़म्भ , नन्द , निन्द् , मण्ड् , ल , लम्ब् , लिङ्ग, वन्द्, वान्छ्, शङक् , स्पन्द् , हिंस् । त्या (उदित्)