________________
ધાતુ૫ પ્રકરણ ૪ ધારારૂપ ર૧૭ धातु। १०. पाचि+अ [6] -पचि+अ-४-१-२ पपचि +अ-अपीपचत् । आटि+[] -अटि + अ ४-१-3 अटिटि+अ-४-३-८3 मा अटिटत् । अचीकरत् । उपान्त्यस्याऽसमानलोपि-शास्वृदितो उ ।४।२।३५ २० भ्राज् , भास, भाष् , दीप, पीड् , जीव् , मील , कण,
रण, वण , भण, श्रण, हवे, हेठ , लुट लुप् भने लप न उपान्त्य विधे व थाय छे. अबिभ्रजत् -अबभ्राजत् । अबीमसत्-अबभासत् । अबीभषत्-अबभाषत् । अदीदिपत्-अदिदीपत् । अचीकणत्-अचकाणत् । हवे-अजूहवत्-अजूहावत् । अजीहिठत्-अजिहेठत् । अलूलुटत्-अलुलोटत् । अलीलपत् अललापत् । भ्राज-भास-भाष-दीप-पीड-जीव-मील-कण-रण
वण-भण-श्रण-वे-हेठ-लुट-लुप-लपां नवा ।४।२।३६ २१ उपाय क्र १ ना वि४८ क थाय छे. वृत्-अवीवृतत् ,
अववर्तत् । कृत् ५.-१० अचीकृतत्-अचिकीर्तत् ।
ऋद् ऋवणेस्य ।४।२।३७ ૨૨ શ્રી ને ઉપાજ્યને વિકલ્પ ફ થાય છે.
अजिघ्रिपत् , अजिघ्रपत् । जिघ्रतेरिः।४।२।३८ २३ स्था न उपान्त्या नित्य इ थाय छे. अतिष्ठिपत् ।
तिष्ठतेः।४।२।३९
4 याय छ. दुष्यन्तं
३४ दुष् पातुनो उ, णि ५२ छti
प्रयुक्ते दूषयति । उद् दुषो णौ ४।२।४०